a-dvaya
, mfn. [ts.], not two, identic, not varying,free from duplicity; As 353,14 (rūpañ ca attañ ca
~aṁ samanupassati); MN II 14,31 (paṭhavī-kasiṇam
eko sañjānāti uddhaṁ adho tiriyaṁ ~aṁ appamā-
ṇaṁ; Ps III 242,6: idaṁ pana ekassa aññabhāvânu-
pagamanatthaṁ vuttaṁ ≠ Vism 177,2) = AN V
a-dvayakatvā akatena, Sv II 245,3). — °-bhāṇi(n), mfn.,
speaking without ambiguity, Nidd II 51,17 (acc.
°-bhāṇiṁ, scil. Buddhaṁ Bhagavantaṁ; = paric-
chinna-vacanattā dvevacana- (Cc vevacana-) vira-
hitaṁ, Nidd-a).