Truncation sign : * (asterisk) - e.g. kamm*

Type the letters without dots and accents - e.g. to search 'kalyāṇa' type kalyana. Read more …


kāya,

m. [ts., cf. EWA-2 cay2, BHSD, SWTF, q.v.], accumulation (etymol. meaning, hence): 1.a. (inanimate) mass, multitude; 1.b. (animate) group, assembly; 2. (living) body as accumulation of elements etc., opposite: sarīra (mostly dead) body, cf. J. Silk, Body Language. Indic śarīra and Chinese shèlì 2006: 49; in late canonical texts syn. of sarīra, cf. 2(XIV) and sarīraṁ veṭhetvā, D II 142,2 ≠ kāyaṁ veḍhitvā, Gāndhārī-MPS, Manuscripts in the Schøyen Collection I Buddhist Mansucripts I 2000: 247, 259; — Ñtl, BW s.v.; EncBu s.v.; Hôb II 1930: 174–185 (busshin = buddhakāya); E. Lamotte, Vikn 132 foll. = Vikn (2006) 17 foll. § 8 foll.; N. Dutt, The Doctrine of Kāya in Hīnayāna and Mahāyāna, IHQ V 1929: 518–546; S. Collins, The Body in Theravāda Buddhist Monasti­cism, in: S. Coakley, Religion and the Body 1997: 185–204; J. Bronkhorst, Die buddhist. Lehre, in: H. Bechert u. a., Der Buddhismus I 2000: 102, 163; H. Durt, Du lambeau de chair au démembrement: Le renon­ce­ment au corps dans le bouddhisme ancien, BEFEO LXXXVII 2000: 7–22; M. Radich, Em­bo­di­ments of the Buddha in Sarvâstivāda Doctrine, ARIRIAB XIII 2010: 121–183; J. Powers, A Bull of a Man 2009: 112–140; 3. title of S IV 359,8–23; — lex. lit.: sarīraṁ vapu gattaṁ câttabhāvo bondi viggaho dehaṁ vā purise ~o thiyaṁ tanu kaḷevaraṁ, Abh 151; Sadd 385,27* foll.; 506,8; ~o khandho samudayo ghaṭā samiti +, Abh 630; cf. samūhassa nāmāni … ~o nikāyo +, Sadd 536,14*; ~o tu deharāsisu, Abh 1084; — exeg.: (i) etym.: ~e ti rūpakāye … kesâdīnañ ca dhammānaṁ samūhaṭ­ṭhe­na hatthi­kāya­ratha­kāyâdayo viya ~o ti adhippeto. yathā ca sam­ūhaṭ­ṭhena evaṁ kucchitānaṁ āyaṭṭhena. kuc­chi­tānaṁ hi para­ma­jegucchānaṁ so āyo ti pi ~o. āyo ti up­pat­tideso. tatrâyaṁ vacanattho: āyanti tato ti āyo. ke āyanti? kuc­chitā kesādayo iti kucchitānaṁ āyo ti pi ~o, Ps I 241,18–24 = Vibh-a 217,13–19 (ad Vibh 193,5) qu. Nidd-a I 45,30 foll. ≠ It-a II 63,26 foll. ad It 69,6; Bv-a 74,3 foll.;(ii) defini­tions: katamo ~o? nāmakāyo rūpa­kāyo … katamo rūpa­kāyo? kesā lomā + … nāmakāyo nāma ved­a­nā saññā + …, Nett 77,24–78,4; yo rūpakkhan­dho so ~o attabhāvavatthu, Peṭ 120,21; saññākhandho saṁ­khāra­k­khandho viññāṇak­khan­dho ayaṁ vuccati ~o, Vibh 259,30; ~o lujjanapaluj­janaṭṭhena loko, Vibh-a 262,34 (ad sv’ eva ~o loko, Vibh 195,10) ≠ Sv 758,31 = Ps I 244,1 = Spk III 180,23; upa­dhīsûti khandhasaṅ­khātesu ~esu. ~aṁ upadhîti āha, na puttagavâdikaṁ na pariggahaṁ, Nett-ṭ 146,28 ad Nett 34,32, cf. Pj II 44,23 foll.; dvādasâyatāni cakkhu + … ~o +, Nidd I 133,7; S IV 15,15; añño ~o añño puggalo, Kv 26,27; — (iii) groups of bodies: dve ~ā: nāmakāyo ca rūpa­kāyo ca, Paṭis I 183,15; imasmiṁ sutte tayo ~ā kathitā: … karajakāyo … pañca­dvā­rikakāyo … copana­kāyo, Spk II 396,33 foll.; catub­bhidho ~o: upādiṇṇako āhā­rasamuṭṭhāno utusamuṭṭhāno cittasamuṭ­ṭhāno, As 82,11; paṭha­vīkāyâdisu catusu ~esu … rūpâya­tanaṁ … pe … kabaḷiṅkāro āhāro ti (Dhs 585, 816) pañ­ca­vīsati rūpa­koṭṭhāsā rūpakāyo, Ps IV 140,1–4; cha ~ā … rūpakāyo vedanā° + …, Peṭ 202,7 foll.; satthu … vuttaṁ “navavidho … ~o nāma” ti yathā sattānaṁ ~o paṭi­sandhi­mūlako, Spk-pṭ II 246,14 (quotation not traced); Mahā­sati­paṭṭhāne assāsapassāsâdiko catudda­sa­vidho ~o vutto, Moh 154,11; Ānâpāna­pabba-° + … imasmiṁ aṭṭhārasa­vidhe ~e, Mp II 42,1–5; ajjhatta­kesâ­diko dvattiṁsâkāro ~o, Ud-a 190,5; ~o pana copanakāyo, karajakāyo samūhakāyo pasādakāyo ti-ādinā bahuvidho, It-a 100,29 foll.; — ~aṁ dhātuso pacca­vekkhati: yaṁ imasmiṁ sarīre vīsatikoṭṭhāsesu kak­khaḷaṁ … sā paṭha­vī­dhātu + …, Pj II 54,23; — (iv) consti­tu­ents and basis of the body: atthi imasmiṁ ~e paṭha­vīdhātu + …, M III 91,8; ~o catunnaṁ mahā­bhūtānaṁ upādāya pasādo + …, Vibh 122,16; ~o saṁyojaniyo dham­mo … ~o upādā­niyo dham­mo, S IV 89,1–17 (text in Ee abbreviated); khandhapañca­ka­saṅ­khātaṁ ~aṁ, Th-a III 151,23; ~aṁ dhammasam­ūhaṁ, Th-a II 47,18; ~o phas­sâdidhammasamūho, Sv-pṭ III 276,25; catusantati­rūpa­samūhabhūtaṁ ~aṁ, Ps-pṭ II 211,6 (ad Ps II 286,8); kesa­lomâdiko bhūtupādāyasam­ūha­saṅkhāto ~o, Mp-ṭ III 57,10; ~o upādārūpaṁ tassa paccayā catasso dhātuyo cattāri bhūtāni, Mp III 146,6; pacchājātā citta­cetasikā dhammā purejātassa imassa ~assa pacchājātavas­ena pac­cayo, Tikap 5,9 qu. Vism 538,1 = Moh 327,23 ≠ Abhidh-s 41,32 (Abhidh-s-mhṭ 189,23); kaba­ḷiṅ­kāro āhāro imassa ~assa āhāra­paccayena paccayo, Tikap 18,25 qu. Vism 616,12 ≠ Abhidh-s 42,30; Nāmar-p 842; avijjâdayo tayo imassa ~assa mātā viya upanissayā … kammaṁ pitā viya puttassa janakaṁ āhāro dhāti viya dārakassa sandhārako, Vism 599,3; hatthâdibhedaṁ ~aṁ, Sp 534,7; — (v) syn.: ~o ti vā sarīran ti vā sarīran ti vā ~o ti vā, Kv 26,31; Sadd 385,27; ~aṁ sarīraṁ, Thī-a 38,23; idaṁ ~o ti vuttasarīraṁ, Spk-pṭ II 81,5; tava ~o deho, Pv-a 10,13; pacchimaṁ dehaṁ kāyaṁ dhāreti, It-a I 150,18; bondin ti ~aṁ, Pv-a 254,11; ~esu, Vv 206 (deva­nikāyesu, Vv-a 111,23); — 1.a. mahato ~assa padāletā, A I 284,16 (ekato baddhaṁ phalakasatam pi +, Mp II 380,3); mahante ~e padāleti: camma° dāru° loha° ayo° vāluka° udaka° phalakakāyo ti ime satta kāyā, Ja II 91,13–15´; na passāmi thullaṁ (v.l. tullaṁ) ~ena te dumaṁ, IV 155,12* (ct. pamāṇena); sīhas­sa … n’atthi ~asmi tulyatā, II 146,3* (ct. sarīre pamā­ṇaṁ) = S II 279,29* (akāraṇaṁ kāyappa­mā­ṇaṁ, Spk II 238,23; gāthāsukhatthaṁ niranunāsikaṁ, Spk-pṭ II 196,21) qu. Sadd 196,15*there is nothing like the mass of the body of a lion”; — ime satta ~ā (sc. paṭhavīkāyo +) akaṭā +… sattannaṁ ~ānam antarena sat­thaṁ vivaraṁ anupatati, D I 56,26 foll. (Ee w.r. sattha­vi­varaṁ) (Sv 167,21 = Ps III 229,15) = M I 517,19 foll., cf. sattannaṁ ~ānaṁ vivara­bhūte antare chinde satthaṁ pavi­sati, Pv-a 253,16 ad Pv 683; satt’ ime sassatā ~ā achejjā avikopino: tejo paṭhavī +, Ja VI 226,10* (ct. samūhā), heretical view, cf. C. Vogel, The Teachings of the Six Heretics, AKM XXXIX, 4 1970: 15, 28; — ifc. aṭṭhi-(miñja)‑°; ayo‑°; assa‑°; āpo‑°; udaka‑°; kesa‑°; camma‑°; cātu-mahā-bhūtika‑°; chavi‑°; tejo‑°; dāru‑°; nahāru‑°; paṭhavī‑°; phalaka‑°; maṁsa‑°; ratha‑°; ruhira‑°; loma‑°; loha‑°; vāyo‑°; vālika‑°; vāluka-°; hatthi‑°;1.b. das’ ete dasa­dhā ~ā … iddhimanto … abhikkamuṁ … samitiṁ, D II 259,18* (dasa devakāyā, Sv 690,23) “ten tenfold groups”; dibbā ~ā paripūrenti, hāyanti asura­kāyā, D II 208,10 ≠ A I 143,17 (navanavānaṁ devaputtānaṁ apātubhāvena deva­kāyā parihāyi­ssanti, Mp II 234,12), cf. Mvu I 330,9, Lal 401,6; gandhabbakāyaṁ paripūrenti, D II 212,14; yak­khānaṁ ~e, Dīp I 58; — na h’ete sulabhā ~ā … ye ~e (acc. pl.) upapajjanti … tapas­si­no, Ja VI 98,21* foll. (ct. ~âti brahmaghaṭā, cf. Sv 680,18) qu. Ps III 314,16*; saggamhi ~amhi ciraṁ pamodati, Vin I 294,19*; saka­dāgāmī satto Tusitaṁ ~aṁ upapanno, D III 348,3; M III 262,1; bhaga­vato mātā Tusitaṁ ~aṁ upapajjati, Ud 48,7 (Tusitaṁ devanikāyaṁ, Ud-a 276,7); bodhisatto … Tusite ~e aṭṭhāsi, M III 119,27; Tusite ~e, Bv I 66 (Tusita­saṅ­khāte devanikāye, Bv-a 53,13); dibbesu ~esu uppan­nānaṁ, Pj I 227,29; cutâhaṁ diviyā ~ā, D II 286,3*; atthi … Ābhas­sarā nāma ~o yato tvaṁ cuto idhûpapanno, M I 329,3; bodhisatto Tusitā ~ā cavitvā, D II 12,7 = M III 119,36 = A II 130,22; Bv I 68; Ap 79,26 = 95,3; bhagavā Tusitā ~ā cavitvāna, Nidd I 446,29; kasmā nu ~ā anadhivaraṁ upāgami, Vv 138 (kuto … devakāyato anut­taraṁ, Vv-a 79,23); — na-y-ime aññesu ~esu rukkhā santi, Vv 206 (devanikāyesu, Vv-a 111,22); samūhaṭṭhena hat­thi­kāya­ratha­kāyâdayo viya ~o, Ps I 241,20; — ifc. ananta-bala‑°; asura‑°; gandhabba‑°; jana‑°; ñāta‑°; Tāvatiṁsa‑°; Tusita‑°; deva‑°; patti‑°; bala‑°; brahma‑°; mahā-jana‑°; sagga‑°; satta‑°; senā‑° (Mhv XXV 18); — 2. aṭṭha vimok­khā ~ena sac­chikaraṇīyā, D III 230,9 (sahajātanāma­kāyena, Sv 1023,26) = A II 183,5 (nāmakāyena, Mp III 167,15); ye te santā vimokhā atikkamma rūpe āruppā te ~ena phassitvā vihareyyan, M I 33,35 (nāmakāyena phusi­tvā pāpuṇitvā adhi­gantvā, Ps I 162,9) = 477,27 (saha­jā­ta­nāma­kāyena phusi­tvā, Ps III 191,12) = A V 11,24; II 87,14 (nāmakāyena phusitvā, Mp III 114,6); Pp 11,4; pahitatto samāno ~ena c’eva paramaṁ saccaṁ sacchikaroti, M I 480,9 qu. Th-a II 20,1; A II 115,25; ~assa pariññātattā amataṁ sacchikataṁ, S II 182,12; (ariyasāvikā) sārâdā­yinī ca hoti varâdāyinī ca ~assa, S IV 250,23; A III 80,7; ~ena c’eva kāmehi avūpa­kaṭṭhā, M I 241,3; ~asmiṁ chanda­rāga­pahānaṁ, Sv 1004,27; tividhaṁ ~ena adham­ma­cari­yā­visama­cariyā hoti: … pāṇâtipātī … adinnâdāyī … kāmesu micchācārī, M I 286,13 foll.; duccaritaṁ caritvā tassa paṭicchādanahetu … mā maṁ jaññâti ~ena parak­ka­mati, Vibh 357,33 foll. qu. Nidd I 422,8 = Pp 19,29; — ~ena ~aṁ āmasati … ~ena vāyamati, Vin III 124,33–35; ~ena kāya­paṭi­baddhaṁ āmasati, III 124,2; hāsâdhippāyo ~ena ~aṁ āmasati, IV 111,9; III 121,28 (hatthâdi­bheda­kaṁ ~aṁ, Sp 535,7, cf. hatthaṁ vā ~aṁ vā, 535,11); taṁ (sc. buḍḍhaṁ) … ~ena na ca ghaṭṭaye, Vin-vn 2947 (v.l. ghaṁsaye); (hatthi­nāgassa) hatthiniyo ~aṁ upani­ghaṁ­santiyo, Vin I 352,38 = A IV 435,15; — saṁghassa veyyāvacca­karaṇe ~aṁ yojetukāmo, Mp I 275,7 (Mp-ṭ II 242,6) qu. Th-a I 44,4; kammaṁ … karontassa ~o kilanto, D III 255,16 = A IV 332,11; kicchati ~o kilamati, Th 1073; taramānassa bhāsato ~o pi kilamati, M III 234,22 ≠ Vibh 385,22; Mil 26,29; — heman­tike kāle … ~aṁ otāpento, Vin IV 39,15; udaka­phusi­tāni ~e patitāni, 119,24; ~aṁ ovassāpetha, I 290,36; — yathā­bhūta­smiṁ ~e pāṇisam­phassā pi … satthasamphassā pi kamanti +, M I 186,8; (asī, sattiyo) ~e nipatanti, Vin III 106,13–18; sattisatāni … pateyyuṁ ~amhi, Thī 473 (~asmiṁ, Thī-a 259,30); saro … ~aṁ nib­bijjha nikkhami, Mhv VI 30; VII 36; leḍḍu (daṇḍo, sakkharā) … ~e nipatati, M II 104,5–8; pulliṅgāni patanti ~e, Ja V 143,23*; ~e āsiviso patito, S IV 40,15, cf. Wald­schmidt, Von Ceylon bis Turfan 1967: 339; Ap 89,22; Kv 544,18; tassa aggisikhā ~ā niccharanti, Ja V 268,1* (of a being in hell); — dadeyyaṁ ~aṁ, VI 486,22* qu. Cp 79, cf. sarīraṁ dajjam attano, Cp 27; ~añ ca jīvitañ ca pari­caj­jetvā, Mil 315,22; sattānam upakārāya attano ~aṁ jīvitañ ca ossajitabbaṁ, Sv-pṭ I 177,5 (read ~o?); — imam eva ~aṁ paṭicca saḷāyata­nikaṁ jīvitapac­cayā, M III 108,26 (upādisesadaratha­dassa­nat­thaṁ, Ps IV 154,9); ~ena ca jīvitena ca aṭṭiyamānā, M III 269,11 ≠ S V 320,22; sayaṁ hanati ~ena, Vin III 74,34; — Vessantarassa ~o bahu­sādhāra­ṇo, Mil 280,16; sāma­ṇe­ras­sa ~e adhimuttā yak­khiṇī, Spk I 307,20is possessed by a yakkhiṇī”; — cattāri vipallāsavatthūni: ~o vedanā cittaṁ dhammā … vatthu­bhedena †kāyo †sā dvādasa­vi­pallāsā bhavanti: tayo ~e, tayo vedanāya, tayo citte + …, Peṭ 120,10–23 (Be kāyesu, Ñm emends [ungram­ma­ti­cally] tayo sā; read kāyâdisu?? “classified by objects in respect to body [which is one of the vatthu, Peṭ 120,9] etc. there is [a group of] 12 perversions”); — (i) description of the body, cf. P. Maas, WZKS LI 2007–2008: 125–162; atthi imasmiṁ ~e kesā lomā + … , D II 293,13 = Khp III cf. s.v. aṭṭhi, q.v., cf. kayi keśa loma ṇaga +, A. Glass, Four Gāndhārī Saṃ­yuk­tāgama Sūtras 2007: 138; chaviyā ~o paṭicchanno, Sn 194 (Pj II 247,8); taconaddhe … + ~e, Th 1151; ~aṁ navac­chiddaṁ, Bv II 24; — ~o suñño attena vā attaniyena vā, S IV 54,11 qu. Nidd I 439,27 = Paṭis II 181,7 = Kv 67,1; ~o āyusahagato ca hoti usmāsa­ha­gato ca viññāṇa­saha­gato ca, D II 338,16; saviññāṇake ~e, M III 19,8 = A IV 53,8; avijjāya nivuto ~o ogha­saṁsīdano ~o … + … ~o kamma­yantena yantito, Th 572–575 (Th-a II 245,5–38), cf. ~o kāmoghassa vatthu, Sv-pṭ II 365,16; api hi me … madhurakajāto viya ~o, D II 99,32 (sañjātagaru­bhāvo sañjātathaddhabhāvo sūle uttāsitasa­diso, Sv 547,28; Sv-pṭ II 187,13) = S III 106,9 (sañjātagarubhāvo, Spk II 309,2; ~e vibhāraṁ, Spk-pṭ II 244,19) = V 153,11 (Spk III 203,11 = Sv) = A III 69,27 (Mp III 259,13 = Spk II), cf. M I 334,23 (ālasiyajāto, Ps II 418,10) meaning uncertain, cf., D-trsl. (R. O. Franke): 202 n. 7; yena ~o madhurakajāto hoti, taṁ kira kuṭṭhaṁ chaviṁ vināseti, cammaṁ chid­dajātaṁ viya hoti, Ps-pṭ II 106,4; — (ii) comparisons, cf. Vikn 17 § 9: kumbhûpamaṁ ~aṁ, Dhp 40 (Dhp-a I 317,1) qu. Peṭ 14,2*, cf. Uv XVIII 17–20; Dhp 46; vaṇûpamo ~o, Mil 74,12; vaṇakāyan ti vaṇabhūtaṁ ~aṁ, Ps-pṭ II 142,5 (ad Ps III 302,1); ~o tiṇakaṭṭhasamûpamo, Pj I 75,9*; jātavedasamo ~o, Nidd I 405,23*; ~o mahācorasamo, Bv II 26 qu. As 32 (text not in Ee); ~o ratananibho, Bv VI 28 (of the Buddha Revata, ct. suvaṇṇavaṇṇo, tañ ca ~aṁ ratananibhan ti pi pāṭho liṅga­vipallāsena vuttaṁ, Bv-a 166,12 foll.); ~aṁ sāla­yaṭ­ṭhiṁ viya suvaṇṇa­toraṇaṁ viya, Sv 800,22; cak­ka­vāḷa­samaṁ ~aṁ, Ap 585,17 (so read); vammīkasadisaṁ ~aṁ, 475,14; — vammīko ti imass’ etaṁ cātummahābhūtikassa ~assa adhivacanaṁ, M I 144,2 (sarīrassa nāmaṁ, Ps I 128,26, cf. II 129,16 foll., 131,18; Spk III 13,18 foll.) qu. Nidd-a 93,7 ≠ S IV 83,26 (gaṇḍo) ≠ 194,27 (nagaraṁ) ≠ 292,7 (ratho); guhā vuccati ~o + … , Nidd I 23,8 foll.; Pj II 515,30; citakā viya me ~o, Ja VI 576,27* (ct. ~o aṁgā­racitakāya āropito viya); — ~o hoti sey­yathāpi manus­sassa … sīsaṁ seyyathāpi macchassa, M I 337,15 foll. (s.c. beings in hell); seyyathāpi nāma mahatī eka­ruk­khikā nāvā evam assa ~o, S I 106,18 (sc. Māra as nāga­rāja); — (iii) postures and motion of the body; (bhagavā) … nisīdi pallaṅkaṁ ābhu(ñ)jitvā ujuṁ ~aṁ paṇidhāya, Vin I 24,34 = D I 71,19 (upari­maṁ sarīraṁ ujukaṁ ṭhape­tvā, Sv 210,21) = M I 425,8 = A III 100,10 ≠ S I 179,30; Vibh 252,9 (Vibh-a 368,23 qu. Vism 271,9), cf. s.v. uju, a. and kāyuj(j)u­katā, q.v.; ujuṁ ~aṁ paṇidhāya: ujuko hoti ~o ṭhito supaṇihito, Paṭis I 176,27; atthi ~assa āvaṭṭanā ābhogo +, Kv 574,30 cf. 384,29; ~o … ābhujati nib­bhujati samparivattati, Mil 254,12; ~aṁ thambhen­tas­sa, Vin III 118,11 (Sp 531,8); ~assa thambhanā, Dhs 636 (sarīrassa, As 324,14); ~assa jambhanā +, Vibh 352,11; caraṁ … nisinno … esā ~assa iñjanā, Sn 195; ~ena saṁ­vaṇ­ṇeti nāma ~ena vikāraṁ karoti, Vin III 76,4; saddo (i.e. snor­ing) ~e namite virameyya, Mil 85,24; ~aṁ mañ­cake apanā­mesi, Sp 12,8 = Sv 10,13; uṇhaṁ hoti … †paveliyamānena maññe ~ena gacchanti, S IV 289,22 (†pavilīyamānenâti †apaṭilīya­mānena, Spk III 92,20) “with their bodies swaying (pavel[l]°)” or “shrinking (pavilī°)” (??); — (iv) clothing: cīvarāni ~e lagganti, Vin I 202,14; ~ato apanetvā ~e cīvaraparivattanaṁ akāsi, Sv 602,2 (so Be; Ee, Ce [SHB] om. apanetvā ~e); ~ena ~aṁ cīvaraparivattanaṁ, Spk II 200,32; ~o pāruto, Sv 198,22 (Be pārupito) = Ps I 265,30 = Spk III 195,10 (Be pārupito); saṅghāṭi pārutā ~e, Utt-vn 738; yuga­mattaṁ (so read?) dhāraṇīyaṁ bhagavato ~aṁ upanāmesi, D II 133,28 (Sv 570,21); pattaṁ hatthehi cīvaraṁ ~ena ādiyitvā, Ps I 151,22; andhakāre ~am pi cīvaram pi akkamanti, Vin I 118,24; na … Gotamassa ~e cīvaraṁ accukkaṭṭhaṁ … na ca ~asmiṁ allīnaṁ na ca ~asmiṁ (Be ~asmā) apakaṭṭhaṁ na ca … ~amhā vāto cīvaraṁ apava­hati … na ca … ~e rajollaṁ lippati, M II 139,21–25, cf. W. B. Bollée, ZDMG CXXI 1971: 87; D III 143,28; aṭṭha parikkhārā ~e paṭimukkā, Mp I 354,10; — (v) cosme­tics and hygiene: upakkiliṭṭhassa ~assa upakkamena pariyoda­panā, A I 208,3; na nahāyamānena … rukkhe (thambhe, kuḍḍe) ~o ugghaṁsetabbo, Vin II 105,19–25; mattikâdīhi ~aṁ ubbaṭṭetvā cuṇṇâdīhi ghaṁsi­tvā, Sp 517,20; sappitelena ~aṁ abbhañjetvā, M I 342,32 = A II 207,18 qu. Pp 56,14; siniddho … ~o, Vin I 279,10; ~am assa sam­bāhitvā telena makkhetvā nahāpetvā, Ja II 315,24; vibhūsetvā imaṁ ~aṁ, Thī 73; ~aṁ … upasaṁ­hareyya, Vin IV 221,2** “would adorn”, cf. s.v. upasaṁ­hara­ti 5., q.v.; gandho … ~ā cuto gacchati mālutena, S I 226,27* = Ja V 138,25* qu. Sadd 332,3*; ~ato candana­gan­dho vāyati, D II 175,30 = M III 175,7; candanass’ eva me ~ā … gandho pavāyati, Ap 268,22 (so Be; Ee reading vasso for ~ā); — (vi) nourishment, force and weakness: āhāra­saṁ­bhūto … ayaṁ ~o … taṇhāsaṁbhūto … ~o +, A II 145,12–146,23; ~o taṇhāsaṁbhavo, Sadd 281,22; āhāra­sam­udayā ~assa samudayo āhāranirodhā ~assa nirodho, S V 194,19; ayaṁ ~o āhāraṭṭhiko āhāraṁ paṭicca tiṭṭhati, 64,13 qu. Ps I 209,12 = As 153,27; mattaṭṭha­kassa ~assa taṇhupādiṇṇassa, M I 185,33 (parittaṭṭhi­kassa … ~assa … ṭhitiparittatāya ca sarasaparittatāya ca, Ps II 224,28 foll.); tathāgatassa sukkhayavapulake bhuñja­mān­as­sa … ~o upa­cito, Mil 232,3; ekataṇḍulâdīhi … ~assa yāpanaṁ, Sv 449,32; ojaṭṭhāyi ’ssa … ~o, A III 321,17; — ayam pi ~o pīṇetabbo, M II 186,27; alaṁ vo so (sc. piṇḍapāto) yāvad eva ~assa ṭhitiyā +, D III 130,10; M I 273,25 = A IV 167,20 qu. Nidd I 240,28 (catum­mahā­bhūti­kassa kara­ja­kāyas­sa ṭhapanatthāya, Nidd-a 344,17); Dhs 1348 qu. Pp 25,7; Vism 32,20; imassa ~assa ācayâ­pacayo, M I 238,35 (imassa ~assa kālena vaḍḍhi kālena parihāni, Ps II 285,30); — bhojanāni … imehi ~aṁ balaṁ gāhenti nāma +, M I 239,33; pabbata­rājaṁ nissāya nāgā ~aṁ vaḍḍhenti balaṁ gāhenti, S V 47,6; balaṁ ~e samūhataṁ, Ja IV 345,3*; na ca me āsi ~e balamattā, D I 72,11 = M I 275,22; natthi ca me ~asmiṁ … balamattā, S III 120,24; adhimat­ta­kasimānaṁ patto ~o, M I 245,26; pūtimūlāni lomāni ~asmā papatanti … appâhāratāya, 80,33; — thīnaṁ … cit­tassa akalyatā … middhaṁ … ~assa akal­yatā … onāho +, Dhs 1156 foll.; ~assa onāho … dub­balyaṁ … akammañ­ñatā ~assa ayaṁ mid­dhassa ādi, Mil 300,21 foll.; thīnaṁ … cittassa … akammaniyatā, mid­dhaṁ … ~assa līnattaṁ, Nett 86,19; Peṭ 137,9; 158,13; thīnaṁ cittassa akalyatā … middhaṁ ~assa akalyatā, Th-a I 176,3; ~assa kalyatā, Nidd I 423,9 (khan­dhattaya­saṅ­khātassa nāmakāyassa gilāna­bhāvo, Nidd-a 432,21); — (vii) body as organ of feeling: ~o phassâya­tanaṁ, A I 176,10 (so read with Ce 1915, Be); cakkhunā pi rūpaṁ passati + ~ena pi phoṭ­ṭhab­baṁ phusati manasā pi dhammaṁ vijānāti, D II 338,21; Pp 20,32; Kv 210,24; cha-y-imāni ajjhattika­bāhirāni āyata­nāni … + ~o c’eva phoṭṭhabbā ca, mano c’eva dham­mā ca, D III 102,27; M III 32,7; chaphas­sâyatanī ~o, Th 755; so yeva ~o hoti te phoṭṭhabbā tañ câya­tanaṁ nappaṭisaṁ­vedeti, D II 337,2; yena ~ena anidassanena + … phoṭṭhabbaṁ … phusi vā phusissati vā phuse vā ~o p’eso kāyâyatanaṁ p’etaṁ +, Dhs 613; katamaṁ taṁ rūpaṁ kāyâyatanaṁ … yamhi ~amhi … phoṭ­ṭhabbo… sappaṭi­gho … paṭihaññati … ~o p’eso … 614; 650; ~o phusanaṭṭho, As 283,34; ~e ugghaṭ­i­te … suṭṭhu­taraṁ … phoṭṭhabbo phusi­tabbo, Mil 55,32; ~e uppāṭite suṭṭhutaraṁ … phoṭṭhabbaṁ phuseyya, 86,29; — saṁvij­jati arahato ~o, phussati arahā ~ena phoṭṭhabbaṁ, Nidd I 243,8; ~asmiṁ sati phoṭṭhabbe sati phassapaññat­tiṁ paññāpessatîti, M I 112,23; — ~añ ca paṭicca phoṭ­ṭhab­be ca uppajjati kāya­viññāṇaṁ, III 281,12; S II 72,12; Nidd I 276,17 foll.; ~asmiṁ … phoṭṭhabbe kāya­viññāṇe … chan­do + …, M III 32,22; cha somanas­sûpa­vicārā (doma­nass°, upekkh°) … ~ena phoṭṭhabbaṁ phusi­tvā … , D III 244,25–245,9 = M I 355,13 = S IV 104,14 = A I 113,27; Vibh 381,13–31; Kv 574,15 foll.; ~o āditto, phoṭ­ṭhab­bā ādittā, Vin I 36,25 qu. Kv 209,27; Vin III 107,25; na ~o phoṭ­ṭhab­bānaṁ saṁyojanaṁ, na phoṭṭhabbā ~assa saṁyojanaṁ … tad­ubhayaṁ paṭicca … chandarāgo … saṁ­yojanaṁ, S IV 283,14 (text not in Ee); ~o … phoṭṭha­b­bârāmo, M I 503,28; ~ena phoṭṭhabbaṁ phusitvā rajanīye phoṭṭhabbe na sārajjati, A III 161,19; labhati … manāpike ~ena phoṭ­ṭhabbe phusituṁ, Ud 30,26; asappā­yaṁ ~ena phoṭṭhabbaṁ anu­yuñjeyya, M II 256,19; mam’eva … ~o mama phoṭ­ṭhab­bo, S I 115,18 (said by Māra); amutaṁ nāma … na ~ena phuṭṭhaṁ, Vin IV 2,23; dhammā … ~ena ca phusitvā viharāmi, S V 227,1; vāyo­kasiṇaṁ uggaṇ­hanto … ~asmiṁ vā phuṭṭhaṁ upalakkheti, Vism 172,13 (qu. from old Aṭṭhakathā); dhammaṁ ~ena phassayaṁ, Ja V 251,32* (ct. phassayan ti [v.l. Mss. Bds phus°, Mss. Cks passanto, cf. Rem.] ~ena phassito); — Rem.: old mistake for p[h]as[s]ati or rather p[h]assaye (?) in dhammaṁ ~ena pas­sati, Dhp 259 (parijānanto … passati, Dhp-a III 386,15 foll.), cf. KDhp p. 211, on KDhp 114, Dhp-trsl. (Nor­man) 2000 on Dhp 259 and Ja V 251,32* above); — (viii) body and speech: bhagavato hi vācāya ~o anulometi, ~assa pi vācā, Sv 67,2 = Ps I 51,2 = Mp I 110,17 qu. Ud-a 131,20; na ~ena pāpakammaṁ karoti na pāpikaṁ vācaṁ bhāsati, na pāpakaṁ saṁ­kappaṁ, Nidd I 89,7; ~ena yo nâvahare vācāya na musā bhaṇe, Ja III 87,24*; aññaṁ bhaṇati vācāya aññaṁ ~ena kubbati, 269,10*; nâbhi­jānāmi … gahapatiṁ manasā pi aticaritā kuto pana ~ena, A II 61,32, cf. O. H. Pind, ZDMG CLV 2005: 499; M III 175,12; nâhaṁ taṁ aticarāmi ~ena uda cetasā, Pv 361, cf. akusalaṁ āpanno kañcid eva desaṁ ~ena, A I 54,11 (karajakāyena, Mp II 102,7); atthi … dhammā ~ena pahā­tab­bā no vācāya +, A V 39,2; ~ena saññato āsiṁ vācā­yâsim asaññato, Pv 5; tato ~ena vācāya vadhaṁ katvāna kodhano, A IV 96,16*; ~ena vācāya kalahaṁ karonti, Nidd I 255,25; Vin II 189,8; devatā bhagavantaṁ ~ena vācāya … ghaṭṭayiṁsu, Spk I 65,28offended”; — ~o pi anu­vādâdhikaraṇassa mūlaṁ vācâpi …, Vin II 90,7; vi­nayas­sa dve mūlānîti (Vin V 210,12) ~o c’eva vācā ca, Sp 1381,17; ~ena viññāpeti vācāya …, Vin I 45,36; ~ena saṁ­vaṇṇeti vācāya … lekhāya, III 74,28 foll.;(ix) body and mind: nānā hi no … ~ā ekañ ca pana maññe cittaṁ, M I 206,28 (~añ hi piṭṭhaṁ viya mattikā viya ca omadditvā ekato kātuṁ na sakkā, Ps II 240,9) = Vin I 351,33 (Sp-ṭ III 357,19 qu. Ps II 240,9), cf. Salomon, Anav-g p. XV n. 1; kāyânvayaṁ cittaṁ hoti, ~assa vasena vattati, M I 237,31; cittanvayo ~o cittassa vasena vattati … abhāvitattā ~assa, 238,8; cittânugatikaṁ ~aṁ, Ud-a 93,26; cittaṁ sabbathā ~ena samānagatikaṁ na hoti, Ps-pṭ I 187,22; samādhissa bhāvitattā … n’eva ~assa iñ­jitataṁ … na cittassa iñjita­taṁ, S V 316,4; ~e bhāviya­mā­ne … bhāvanaṁ gacchanti sam­mākammanto sammāvā­yā­mo ca, Nett 91,13; ~ena dissati cittaṁ, Vv 664; ~e calamāne cittaṁ na calati, Mil 254,16; ṭhitena ~ena ṭhitena cetasā, Ud 61,21* (Ud-a 320,20–28); rūpaṁ disvā manāpaṁ … nâbhihaṁsati … tassa ṭhito ca ~o hoti ṭhitaṁ cittaṁ, S V 74,7 (nāmakāyo ca cittañ ca gocarajjhatte ṭhitaṁ, Spk III 145,29) qu. Nidd I 241,29; ~e kilante cittaṁ ūhaññeyya, M I 116,13; ~añ ca cittañ ca ātāpetvā, Mil 315,19; pīḷeti yato cittaṁ ~assa ca pīḷanaṁ samāvahati, Vism 504,9 qu. Vibh-a 105,31; vūpakaṭṭho ti ~ena gaṇato cittena kilesehi … dūrībhūto, Mp IV 66,22 (ad A IV 143,21); (gaṇamhā vūpakaṭṭhattā, only in Be) rahogatassa ~ena pati­sallīnassa cittena, Pj II 346,23; ~aṁ pi citte samāda­hati, cittaṁ pi ~e … sukha­sañ­ñañ ca lahusaññañ ca ~e okkamitvā … ~o lahutaro c’eva hoti +, S V 283,8 foll. (~aṁ gahetvā citte āropeti, Spk III 261,1) qu. Paṭis I 111,13 (reading samodahati; ct. citte samoda­hati paveseti āropeti … samādahatîti pi pāṭho, patiṭ­ṭhā­petîti attho, Paṭis-a 345,14–23) = Nett 165,22 (samo°, Nett-a 252,2); adissamānena ~ena Brahma­lokaṁ gantukāmo … cittavasena ~aṁ pariṇāmetvā cittavasena ~aṁ adhiṭ­ṭha­hitvā, Paṭis II 209,23 foll. (Paṭis-a 662,29); As 413,21; id­dhi­mā … cetovasipatto ~aṁ citte samārope­tvā … vehāsaṁ gacchati, Mil 85,8; — jiṇṇassa me … ~o na paleti … saṁkappaya­tāya vajāmi … mano hi me … tena yutto, Sn 1144; gāme me vasati ~o araññaṁ me gato mano, Th 14, cf. ~ena ca vivitto viharati so eko gacchati, Nidd I 26,29; ~o te rathasaññato manosārathiko, Ja VI 252,17*; (x) body, speech and mind:formula ~ena vācāya manasā (m.c. also cetasā; particularly in Vin cit­tena), on Amg cf. C. Caillat, IT VIII/IX 1980–81: 81 and in Indological and Buddhist Studies in Honour of J. W. de Jong 1982: 76; saṁ­cetanikaṁ … kammaṁ katvā ~ena vācāya manasā, M III 207,25; Kv 393,6; kammante payojeti ~ena vācāya manasā, M I 144,7; samavisamaṁ carāma ~ena vācāya manasā, III 291,31; ~ena dvayakārino ahumha vācāya … manasā, S III 241,20; tisso … vandanā: ~ena vācāya manasā, A I 294,13; Nidd I 400,25; tividhaṁ … ~ena asoceyyaṁ hoti catu­bbidhaṁ vācāya … tividhaṁ manasā, A V 264,7 foll.; 302,12; Nidd I 433,3; — ~ena saṁvuto siyā … ~ena sucaritaṁ care … vācāya … mana­sā, Dhp 231–233; S I 104,31*; pabba­jito … ~ena saṁvuto vihareyya vācāya … manasā, D I 60,21 (~ena pihito hutvā akusalassa pavesanadvāraṁ thaketvā, Sv 169,8) = III 97,7 (khattiyo); ~ena saṁvuto vācāya … manasā, S IV 351,22 = A II 196,23 (kāyadvārassa saṁvu­tat­tā pihitattā, Mp III 174,26); ~ena saṁvaro sādhu … vācāya … manasā, S I 73,22* foll.; puññaṁ pasavanti … ~ena vācāya manasā, A I 151,32 foll. (Mp II 251,23 foll.); kalyāṇaṁ karomi ~ena vācāya manasā, A I 138,32; ~ena kusalaṁ katvā vācāya … manasā, It 78,7* = Ap 195,1; pāpaṁ na kayirā vacasā manasā ~ena, S I 12,19*; vācaṁ manañ ca paṇidhāya sammā ~ena pāpāni akubbamāno, 42,25* = Ja IV 110,17*; na lobhajaṁ (mohajaṁ) kammaṁ karissasi ~ena vācāya manasā, A II 193,18–21; rāge (mohe) pahīne n’eva ~ena duccaritaṁ carati na vācāya … na manasā, I 158,3–20; Nidd I 414,27; Pv 30; Dhp 281; ~ena vācāya manasā ca na hiṁsati, S I 165,5*; jīvitamado yena madena mattā ~ena duccaritaṁ caranti vācāya … manasā, A III 72,33; (manaṁ … vācaṁ …) micchākam­māni katvāna ~ena, It 59,15*; — ~ena saṁvutā āsiṁ vācāya uda cetasā, Thī 15; Ja V 17,11*; dhammacārī ~ena vācāya uda cetasā, S I 102,28*; ujjubhūtā ~ena vācāya uda cetasā, A I 63,13* ≠ 155,28*; Ja IV 319,28*; — arakkhiten’eva ~ena arak­khi­tāya vācāya arakkhi­tena cittena anupaṭṭhitāya satiyā asaṁ­vutehi indriyehi, A III 95,11 (qu. Nidd I 387,14) = S II 231,16 (Spk II 209,4; 395,22; chabbīsatiyā sāruppānaṁ pariccajanato, Spk-pṭ II 175,6) ≠ M I 461,25; arakkhi­tena ~ena, Ud 38,6* qu. Nett 85,10*; — atth’ āpatti ~ato ca vāca­to ca cittato ca samuṭṭhāti, Vin II 90,35; V 3,35, cf. O. v. Hinüber, JPTS XVI 1992: 56; ~ena āpajjanto kuṭi­kāra­sahaseyyâdīni vācāya … sañcarit­ta­padasodhammâdī­ni … cittena … rūpiyapaṭigga­haṇaṁ, Mp II 348,24 (i.e. Saṁ­ghādisesa VI, Pācittiya V/VI, Saṁghā­di­sesa V, Pācittiya IV, Nissaggiya XVIII); paṭhaman­ti­ma­vatthuñ ca kāyasaṁsaggajam pi ca … pārājikāni ~amhā … jāyare, Utt-vn 896 (i.e. Pārājika I; Pārājika V [nuns], cf. Sp 1382,24), cf. kāyamana, q.v.; — (xi) reflection on the body, cf. s.v. kāyânu­passin, q.v.: ~aṁ upasaṁharati: ayaṁ … ~o evaṁdhammo, D II 295,9 (Sv 771,31) = M I 58,12 (Ps I 273,9) “concentrates, reflects on”; upadhismiṁ ~aṁ upasaṁharissati, M II 260,24 (alliyāpessati, Ps IV 56,6); yathā yathā vā pan’assa ~o paṇihito tathā tathā naṁ pajānāti, D II 292,15 = M I 57,3 foll.; imam eva ~aṁ yathā­ṭhitaṁ yathāpaṇihitaṁ dhātuso pacca­vekkhati: atthi imasmiṁ ~e paṭhavīdhātu + …, M I 57,35; paccavekkhiṁ imaṁ ~aṁ … ajjhattañ ca bahiddhā ca tuccho ~o adis­satha, Th 172 (Th-a II 47,18 foll.); imam eva ~aṁ uddhaṁ pādatalā adho kesamat­thakā … paccavekkhati, D II 293,10 = M I 57,14 = A III 323,20; Thī 33; ~assa yathābhūtaṁ ñāṇāya, S V 144,22; yathābhūtaṁ ~o diṭṭho, Thī 85; ~o pariñ­ñeyyo, Paṭis I 23,4; — (xii) joy and suffering: seyya­thāpi … vividhā vātā vāyanti … evam eva … imasmiṁ ~asmiṁ vividhā vedanā uppajjanti, S IV 218,6–12; ni­patan­ti … imasmiṁ ~e iṭṭhâniṭṭhā subhâsubhā vedanā, Mil 136,27; ~e … sati kāya­sañcetanāhetu uppajjati ajjhat­taṁ sukha­dukkhaṁ, S II 39,34 = A II 157,33 qu. Kv 393,13; — ko ~assa assādo … yaṁ ~aṁ paṭicca uppajjati sukhaṁ, S IV 7,3 (text in Ee abbreviated); nâssa kiñci sab­bā­va­to ~assa vivekajena pītisukhena apphuṭaṁ hoti, D I 74,8 (sabbakoṭṭhāsavato ~assa, Sv 217,23 foll.) = M I 226,22 = A I 26,9 qu. Vism 147,9; D I 76,8 (parisuddhena cetasā); ~aṁ vivekajena pīti­sukhena abhisandati … nâssa … ~assa vivekajena pīti­su­khena apphuṭaṁ hoti, D I 73,26 foll. = 207,21 foll. = M I 276,20 foll. (karajakāyaṁ, Ps II 321,26); so pītiyā ~aṁ sabbaṁ pharati attano, Vv 1149; Ja V 150,14*; lahuko … ~o phuṭṭho ca pītisukhena, Th 104 (read phuṭo, m.c., cf. W. B. Bollée, IIJ XIII 1972: 299; Th-trsl. [Norman], on Th 104); Thī 174 (nāmakāyaṁ tadanusārena rūpa­kāyañ ca, Thī-a 157,28); Mil 85,6; sukhasaññañ ca lahu­sañ­ñañ ca ~e okkamitvā … ~o lahutaro c’eva hoti +, S V 283,17 foll. qu. Paṭis I 111,19 foll.; tassa me ~o lahuko kammañño, D III 257,29; tassa me ~o garuko akammañño, A IV 333,11; — sukhañ ca ~ena paṭisam­vede­siṁ, Vin III 4,12 ≠ D I 37,24 = A III 11,18 qu. Nidd I 348,11; Dhs 163; Vibh 105,34; pītimanassa ~o passambhati, D I 73,22 (puggalassa nāmakāyo, Sv 217,10) = M I 37,33 = S V 332,13 = Paṭis I 86,2 = Vibh 227,19 qu. Mil 84,6; M I 283,24 (nāmakāyo, Ps II 326,8); A I 243,25 (nāmakāyo pi rūpakāyo pi vigatadaratho, Mp II 357,19, cf. III 337,17) qu. Nett 144,13; Vin I 294,6; ~o pi passambhati cittam pi, A I 43,28 (nāmakāyo pi karajakāyo pi, Mp II 79,30); passaddho ~o asāra­ddho, Vin III 4,5 (kāya­cit­ta­pas­sad­dhivasena … tasmā nāmakāyo rūpakāyo ti avisesetvā va passaddho, Sp 141,14–17) = M I 117,5 = It 119,23; asāraddhamhi ~amhi, Sp 412,25* = Vism 275,11*; — (xiii) impermanence: cf. s.v. kāyânu­passin, q.v.: sam­udayânu­passī … vayadhammânupassī ~asmiṁ viharati ~o, S V 183,17; iti ajjhattaṁ vā ~e kāyânu­passī viharati, bahiddhā vā ~e … ajjhattabahiddhā vā ~e … samudaya­dham­mânupassī vā ~asmiṁ viharati vaya­dham­mânupassī + … , D II 292,1 foll. (cf. L. Schmithausen, ZfM LX 1976: 256 n. 33; Mittelindisch § 308) ≠ Vibh 193,4 (ajjhattaṁ ~an ti attano ~aṁ, Vibh-a 223,2); aniccaṁ … paṭicca­samuppannaṁ ~aṁ paṭicca uppannā sukhā vedanā kuto niccā, S IV 211,26; ayaṁ … ~o rūpī cātum­mahā­bhūtiko + … aniccato dukkhato … + … gaṇ­ḍato … suñ­ñato anattato samanupassitabbo … ~asmiṁ kāya­cchando + … pahīyati, M I 500,1–8; D I 76,16–20 = M II 17,17–21; + rasā anattā ~o anattā + …, A V 109,15; … + ~o ti pi ayaṁ attā anicco … vipariṇāma­dham­mo, D I 21,19; ~o anicco vipariṇāmī aññathābhāvī, S III 225,6; Vibh 70,13; ~o anicco … na m’eso attā … dukkho … anattā … , S IV 1,21–5,5; M III 271,30; n’eso ’haṁ na m’eso attâti samanu­passāmi sotasmiṁ + … ~asmiṁ +, S IV 59,2; ~aṁ … ~asmiṁ … ~ato … ~o me ti na maññey­ya, S IV 65,25 (text in Ee abbreviated); nâyaṁ … ~o tumhākaṁ na pi añ­ñesaṁ, S II 64,34 qu. Nidd I 437,19; kathaṁ … ~aṁ anupassati: aniccato + … , Paṭis I 178,1; — (xiv) ugliness, filth and loathing: sattānaṁ bhiy­yo­somattāya kharattañ c’eva ~asmiṁ okkami, D III 87,13; ~e dubbaṇṇiyaṁ okkameyya, A III 54,24 ≠ It 76,16 (It-a II 76,20); ~e vevaṇṇiyaṁ okkamati, As 33,3; — ~o vā dug­gandho, Vin I 202,25 (tassâpi … gandha­cuṇ­ṇāni vā sabbāni vaṭṭanti, Sp 1090,14); Th 279; ~ā … gūthaṁ … nimmajjatha, D II 324,10; pūtibhūtaṁ ~aṁ ñatvā, Sv 64,29 (Ee w.r. kālaṁ); ~o n’eva padumagabbhe … sañ­jāyati, āmâsaya­pakkâsa­yā­naṁ pana antare … duggan­dhap­pa­vana­vicarite, Spk III 67,27 foll. (Ee jāyati); ~e rajo na lippetha, Ja VI 483,2* (Ee w.r. rāgo, cf. v.l. and Sadd 515,27), cf. sarīre … na lippati rajojallaṁ, Ap 458,4, Ps II 167,31, cf. 2. (xviii); rajollaṁ ~e sannicitaṁ, M I 78,27; Ap 521,25; pittaṁ … vamati ~amhā sedajallikā, Sn 198 (sabbasmā pi ~ā asuci­vacanaṁ, Pj II 249,2) qu. Ja I 146,23*; ~aṁ nānākuṇa­pa­pūritaṁ, Bv II 22 qu. Ja I 5,30* = Bv-a 6,23; — asubhânupassī ~e viharati, A III 83,9 ≠ It 80,11 (~asmiṁ); ~e ādīna­vânupassī viharati, A V 110,12; Thī 17; + ~asmiṁ pi nibbindati +, Vin I 35,2 = S IV 107,18; imasmiṁ cātumma­hābhūtikasmiṁ ~asmiṁ nibbindeyya +, S II 94,6; nibbind’ ahaṁ ~e, Thī 86; ukkaṇṭhito ’mhi ~ena, Cp 271; na … piyo pabbajitānaṁ ~o, Mil 73,25; nindito cakkhubhūtehi ~o, Vism 196,21*; ajjhattañ ca bahiddhā ca ~e chandaṁ virājaye, Sn 203 qu. Ap 549,6; imaṁ ~aṁ pariharāmi chiddavicchiddaṁ (so read; Ee, Ce 1915 chiddaṁ vi°; Be chiddâvacch°) uggharantaṁ, A IV 377,9 (chiddâvacchiddaṁ, Mp IV 173,1, so Ce 1922, Ee), cf. Bv II 24, Dhp-a II 179,16; ~e ca jīvite ca anapek­khānaṁ, Paṭis I 42,29 (Paṭis-a 206,21) ≠ Th-a II 59,17 (nirapekkho); asūro ~e ca jīvite ca sâpekkho, Nidd-a I 233,30; na ~aṁ upādiyissāmi, M III 259,19; ~ena yo maññe uṇṇame­tave, Sn 206 “who[ever] would think to exalt [himself] because of such a body” (Sn-trsl. [Nor­man]); na … ~o vivaritvā bhikkhunīnaṁ dassitabbo, Vin II 262,16; IV 186,11 (jānum pi uram pi, Sp 890,22), cf. 2. (xviii): M I 233,35; — (xv) desease, old age and death, cf. (xvi) rebirth, q.v.: ayaṁ ~o rogabhūto + …, M I 510,13; Th 1093; Ap 467,13; rogā na honti ~asmiṁ, Ap 458,8; imasmiṁ ~e vividhā ābādhā, A V 110,1; āturo … ~o, S III 1,19; ~o upassaṭṭho, S IV 29,26; sāsa­pa­mattī­hi piḷakāhi sabbo ~o phuṭo, S I 150,25 (so read with S I(2) 327,1 and Spk I 218,1; sakalasarīraṁ, Spk I 218,2); Ap 270,8; kuṭṭhī puriso …~aṁ paritāpeyya, M I 507,3; adhimatto ~asmiṁ ḍāho hoti, M I 244,27; ussannadhātukaṁ ~aṁ sammassā­setuṁ, Sv 7,26; niggelaññatāya … ~assa lahuṭṭhānaṁ sarīrabalañ ca puccha, Ud-a 126,7; ajjhattiko … ~o apari­bhinno hoti, M I 191,9 qu. Kv 621,5healthy, intact”; — ~aṁ jarā phussati, A III 103,9; andhabhūto ~o (jātiyā jarāya +), S IV 21,15; ayaṁ ~o jīrati … balaparikkhayaṁ … pāpuṇāti, Ps II 227,34; purato pabbhāro ca ~o, S V 216,22 (mahallakakāle … ~o purato vaṅko, Spk III 244,31); jiṇṇakāle hi sattānaṁ kaṭiyaṁ ~o obhaggo, Spk-pṭ I 83,18; veghamissakena maññe tathāgatassa ~o yāpeti, D II 100,15 (Be veṭha°-) = S V 153,30 (reading vedha-; meaning unclear, cf. dvaidhāniśrayeṇa yāpyate, MPS 1950/1: 18 no. 31,6 foll., D-trsl. [R. O. Franke]: 203, EV I ad Th 143 [cf. also Ud-a 330 n. 4; 370,22], R. Gom­brich, JPTS XI 1987: 1–3); — rogâtaṅkena phuṭṭhassa evaṁ hoti: piyo vata maṁ ~o jahissati piyaṁ vâhaṁ ~aṁ jahissāmi, A II 174,12, cf. ūnā va hutvāna jahanti dehaṁ, M II 73,3* (so read); yadā kho … imaṁ ~aṁ tayo dhammā jahanti: āyu usmā ca viññāṇaṁ, athâyaṁ ~o ujjhito avakkhitto seti yathā kaṭṭhaṁ acetanaṁ, M I 296,9* = S III 143,4*; taṁ (sc. ~aṁ) idh’eva kākā vā khād­an­ti gijjhā vā +, S V 370,13; ~o parabhojanan ti, Ja IV 112,5* (ct. kākâdīnaṁ); kāmaṁ khādatu maṁ vyag­gho bhakkho ~o acetano, Ps I 234,13* (so Ee, Ce [SBH]; Be amittānaṁ for acetano); — purâyaṁ ~o idh’eva vikirati seyyathāpi bhūsa­muṭṭhi, S IV 40,18, cf. mā ihaiva viśa­riṣyati tadyathā busamuṣṭiḥ, E. Waldschmidt, Von Ceylon bis Turfan 1967: 339; Mil 158,14; — kāmaṁ bhijjatu ’yam ~o maṁsapesī visīyaruṁ, Th 312 ≠ Vv 162; Th 718; Thī 95; abhedi ~o nirodhi saññā, Ud 93,12*; bhijjatu ayaṁ ~o bhedana­dhammo, Mil 126,14; maraṇaṁ … bhedo ~assa jīvit­indriyassa upacchedo, Peṭ 117,9; ~e bhinne, Sv 765,26; jīvitañ ca … bhinne ~e na vijjati, Vjb 402,19*; ~o bhedanadhammo nikkhepana­dhammo, S I 71,18; V 400,5; nikkhipissaṁ imaṁ ~aṁ, Th 1002; bhiduro ~o … nikkhipissām’ imaṁ dehaṁ, Thī 35; ~añ ca bhindantaṁ ñatvā, It 69,10*(v.l. in ct.: bhidurāyan ti bhiduro … bhindarāyan ti pi pāṭho, It-a II 63,25–64,5 [so Be; Ee w.r. bhidurāyan ti]); ~aṁ chaḍḍayitvā, Th-a II 245,2; ~aṁ chaḍḍayitvāna gamissaṁ vaccaṁ katvā yathā, Bv II 22 qu. Ja I 5,32* = Ap-a 6,27*; nibbuyhati susānaṁ … ~o apetaviññāṇo, Thī 468; aciraṁ … ~o paṭhaviṁ adhi­sesati … niratthaṁ va kaliṅgaraṁ, Dhp 41; — passey­ya sarīraṁ … ekâhamataṁ … imam eva ~aṁ upasaṁ­hara­ti: ayam pi kho ~o, M I 58,10–12; A III 324,8; — (xvi) re­birth, cf. (xv) death, q.v.: imañ ca ~aṁ nikkhipati aññaṁ ca ~aṁ upādiyati, M III 266,29; imañ ca ~aṁ nikkhipati … aññataraṁ ~aṁ anupapanno (so read) hoti, S IV 400,5 (cuticittena nikkhipati, Spk III 114,24); tamhā ~ā cavitvā itthattaṁ āgacchati, D I 18,25; jīvo aññaṁ ~aṁ pavisati, Pv 686 foll. (aparaṁ sarīraṁ pavisati … bondin ti ~aṁ, Pv-a 254,9 foll.), cf. aññaṁ jīvaṁ aññaṁ sarīraṁ, D I 157,16 foll.; imamhā ~ā aññaṁ ~aṁ saṅkamati, Mil 72,2; itthiyā vā purisassa vā nâyaṁ ~o ādāya gamanīyo, A V 300,9 (imaṁ ~aṁ gahetvā paralokaṁ gantuṁ … na sakkā, Mp V 77,23) qu. Th-a II 245,3, cf. atthi koci iminā sarīra­dehena … gaccheyya brahma­lokaṁ, Mil 84,26; at­tano ~aṁ … pahāya gamanīyo, Ja IV 172,27 (thus Be; Ee, Ce [SHB], Se sarīraṁ); das’ ime … kāyânugatā dhammā bhave bhave ~aṁ anu­dhāvanti … sītaṁ uṇhaṁ +, Mil 253,10; — ~assa bhedā, “after (or: because of) the disso­lu­tion of the body”, (Kasussyntax § 195 n. 3), cf. sarīrassa bhedanaṁ, in canonical Pāli only at Dhp 138 = Ja IV 240,1* = Bv II 6 and patanti mānavā … sarīra­bhedā, M II 74,10*; ~assa bhedā uddhaṁ jīvitapariyādānā, idh’ eva sabbavedayitāni … sītibhavissanti. sarīrāni ava­sissan­tîti pajānāti, S II 83,4 (~assa bhedena … dhātusarīrāni, Spk II 80,23–27; attabhā­vassa vināsato … aṭṭhikaṅkalasaṅ­khā­ta­dhātu­sarī­rāni, sarī­reka­dese hi sarīrasamaññā, Spk-pṭ II 94,15) = III 126,17; D I 46,11; yāv’ assa ~o ṭhassati tāva naṁ (sc. tathā­gataṁ) dak­khinti … ~assa bhedā uddhaṁ jīvita­pari­yādānā na dakkhinti, D I 46,10 foll. ≠ A IV 77,7; tathāgato ~assa bhedā hoti pi +… ucchijjati +, Paṭis I 154,5–17; bhedā ~assa ayaṁ anupādisesā nibbānadhātu, Nett 38,6; pug­galo ~assa bhedā sasaṅkhāraparinibbāyī (asaṅkhāra°)