Truncation sign : * (asterisk) - e.g. kamm*

Type the letters without dots and accents - e.g. to search 'kalyāṇa' type kalyana. Read more …


kāma-bhava,

m. [ts., cf. SWTF s.v.; BHSD s.v. tri-bhava], existence, becoming (in the sphere of) sensual pleasures, cf. EncBu s.v.;exeg.: kāmo eva bhavo ~o … kā­ma­saṅkhāto bhavo, Vism-mhṭ II 331,18; ~o kāma­dhā­tu­yaṁ uppattibhavo, Mp 334,17; — defini­tion: ~o kāma­dhātu, Sv 987,30 (cf. Vibh 86,10 foll.); Nidd-a I 159,28; ~o pañca upādiṇṇakkhandhā, Vism 572,10; ~o ti kamma­bhavo ca uppattibhavo (so read) ca, Ps I 218,1 (ad M I 50,22); ~e kammabhave, ~e punabbhave, Nidd I 48,23 (kam­mavaṭṭe … kāma­dhātuyā, Nidd-a I 158,26–28); 109,15 foll.; ~o ti kāmabhavûpagaṁ kammam pi kammâbhi­ni­b­battā upādiṇṇakkhandhā pîti ubhayaṁ ekato katvā ~o, Ps III 347,21–23; heṭṭhā Avīcipariyantaṁ (read Avīciṁ pari°, cf. s.v. Avīci-pariyanta, q.v.) katvā upari Paranimmitava­sav­atti­deve antokaritvā ~o, Sv 498,20 (cf. kāmadhātu, definition, q.v.); ~e kāmâvacare, Nidd-a I 159,29; catun­naṁ apāyānaṁ, manussānaṁ, channaṁ (so read) deva­lokā­nañ ca vasena okāsato ekādasavidho ~o, Moh 107,26; °âdayo nava bhavā, Sp 116,4; ekādasavidho ~o, Vism-mhṭ II 115,5; — tayo bhavā ~o rūpabhavo arūpabhavo, D III 216,10 = S II 3,12 (kammabhavo [so read] ca uppat­ti­bhavo ca, Spk II 14,4); A III 444,18; Peṭ 116,24; katamo up­pattibhavo? ~o +, Vibh 137,8; kāma­dhā­tuvepakkañ ca … kammaṁ nâbhavissa … ~o paññāyetha, A I 223,20 (kāma­dhātuyaṁ uppattibhavo, Mp II 334,17); ~assa ca rūpa­bhavassa ca antare n’ atthi antarā­bhavo, Kv 361,29; ~e ca avijjā ~e saṅkhārānaṁ paccayo, Sp 112,27; oram­bhāgi­yānan ti heṭṭhābhā­gi­yā­naṁ, ~e yeva paṭisan­dhi­gāhā­pakānan ti, Sv 543,12 = Spk III 281,9; orambhāgi­yānan ti … oraṁ vuccati kāmadhātu … orambhāgabhū­tena ~ena satte saṁ­yojenti, It-a II 169,23–31; ajjhattan ti ~o. bahid­dhâti rūpârūpabhavo, Mp II 130,1 (ad A I 63,2); idhâti ~o, huran ti arūpabhavo, Ud-a 94,10; itthattaṁ ~am icc’ eva attho, Thī-a 156,14; kāmupādanapaccayā dve ~ā, Vism 573,1 (kāma­kamma­bhavo kāmûppattibhavo, Vism-mhṭ II 333,15) qu. Vibh-a 185,7; tīsu ~esu, Thī-a 229,11; ~ato Akaniṭṭhesu nibbatti­tvā, Sv 1030,10; anāgāmimaggo ~ato … vuṭṭhāti, As 236,4; Moh 35,20; ~ehi nikkhamaṇa­cit­tup­pādo nekkham­ma­pāramitā, Cp-a 280,24; ~asmiñ hi sakalaṁ saḷāya­ta­naṁ pavattati, Vibh-a 204,27; ~ena … sabbabhavato vimuttiṁ saṁsārasuddhiṁ kathayiṁsu … diṭṭha­dhamma­nib­bā­na­vādino, Ud-a 211,26; — akiñcanaṁ ~e asattaṁ, Vin I 36,26* (tīsu bhavesu alaggatāya, yaṁ ~aṁ yaññā vadanti, tasmiṁ pi, Sp 973,6) = Sn 176 (duvidhe kāme tividhe ca bhave alagganena, Pj II 215,19; kāme ca bhave ca, Nidd-a II 35,13 (i.e. interpreted as “sens­ual pleasures and existence”); — ifc. kammupa­patti‑°; vigata-°-°vi­bha­vataṇha; sugati-°; — °‑tika, m., the group of three items referring to kāmabhava; ~o vi­pāka­vaṭṭavasena vibhatto, Nidd-a I 43,16; — °‑nib­battaka, mfn., producing an existence in (the sphere of) sensual pleasures; ~aṁ kammaṁ, Vism 572,34 qu. Vibh-a 185,4; — °‑pari­kkhīṇa, mfn., having exhausted the exist­ence (in the sphere of) sensual pleasures; ~aṁ tam ahaṁ brūmi brāhmaṇaṁ, M II 121,17* (text not printed in Ee; khīṇakāmaṁ khīṇa­bha­vaṁ, Ps III 440,15) = Sn 639 (pa­ri­k­khīṇakāmañ c’eva parikkhīṇa­bhavañ ca, Pj II 469,23) = Dhp 415 (kāmā°, m.c.: cf. Dhp-trsl. [Norman]); Dhp-a IV 198,15 = Pj II 469,23), cf. kamabhoka­parikṣiṇa, KDhp 20 and sar­va­bhava°, KDhp 33, kāmâsra­vavisaṁ­yuktaṁ, Uv XXXIII 35; — Rem.: Cts. explain as “having exhausted sensual pleasures and existence”, but cf. the hesitation in the explanantion of nandībhava­parikkhīṇaṁ, M II 121,12* = Sn 637 = Dhp 413: pari­kkhīṇanandiṁ parikkhīṇa­bhavaṁ, Ps III 439,22, but tīsu bhavesu parik­khīṇataṇhaṁ, Pj II 469,14 (cf. 215,1) = Dhp-a IV 192,8–9. — °‑pariyāpanna, mfn., consisting of the existence (in the sphere of) sensual pleasures; ~assa, Vism 575,16 qu. Vibh-a 187,26; — °‑rūpa, n., matter in the existence (in the sphere of) sensual pleasures; ~aṁ, Ps V 78,28 (kāmabhū­mi­pari­yā­pan­naṁ sabbaṁ rūpakkhandhaṁ, Ps-pṭ III 417,19); — °ûpaga, mfn., leading to the existence (in the sphere of) sensual pleasures; atthi ~aṁ kamman ti? āman­tā, Kv 362,33; ~am eva hi kammaṁ atthi, ~ā eva ca sattā, Kv-a 107,24; ~aṁ kammaṁ kamma­bhavo, Vism 573,15 qu. Vibh-a 185,20 = Sv-pṭ II 126,14 (read kamma­bhavo); kam­mabhavo nāma ~aṁ kammam eva, Ps I 218,2; mano­sañcetanâhāro (so read) ~aṁ kammaṁ kāma­bhavaṁ āharati, Ps I 209,27 = Spk II 25,32; ~ānaṁ saṁ­khārānaṁ, It-a II 169,28; — °ûp(a)patti-bhava, m., rebirth-process in the existence (in the sphere of) sensual pleasures; saggo nāma ~o, Spk-pṭ I 192,26.