kāma-cchandâdi-ppahāna-kkama
, m., the order ofsuppression of desire for the objects of sensual pleasure,
etc.; mohe ādīnavaṁ tappaṭipakkhato mohappahā-
ne ānisaṁsañ ca paccavekkhitvā ~en' eva pubbabhā-
ge tadaṅgâdivasena mohaṁ pajahantā, It-a I 49,8.