kam'-agga-sukha
, n., happiness caused by the high-est of sensual pleasures; iti kāmehi kāmasukhaṁ kā-
masukhā ~aṁ tattha aggam akkhāyatī ti M II 43,5 (=
nibbānaṁ adhippetaṁ, Ps III 277,21; = kāmetabba-
vatthūhi aggabhūtaṁ sukhaṁ, Ps-pṭ III 133,19).