kākâtidāyi(n)
, mfn. [°ka + ati° (q.v.)], (a dilapidatedhouse) through which crows can fly; ekaṁ agārakaṁ o-
luggaviluggaṁ ~iṁ, M I 450,35 (= yattha kiñcid eva
bhuñjissāmā ti anto nisinnakāle visuṁ dvārakiccaṁ
nāma n' atthi, tato tato kākā pavisitvā paricārenti
[so read; BeEe °vār°] ... palāyanakāle ca yathā sam-
mukhaṭṭhānen' eva nikkhamitvā palāyanti, Ps III
167,26; ito c' ito kākehi atipātavasena uḍḍetabbaṁ,
Ps-pṭ II 76,7) qu. Sv-pṭ I 301,13.
kākâtidāyin