kalyāṇa-dhamma-tā
, f., 1. the good law; 2. the beingof good, virtuous character; — 1. bahu 'ssa janatā ariye
ñāye patiṭṭhāpitā yadidaṁ ~ā +, A II 36,5 foll.; 37,4;
Bhagavā ... bahuno janassa ariye ñāye patiṭṭhāpitā
yadidaṁ ~āya +, V 66,8 foll.; — 2. sīlâcārasam-
pattiyā ~āya manāpo, Ud-a 119,22.