kalābuka
, n. [cf. kalāpaka ?], a kind of belt consist-ing of a collection of strands; chabbaggiyā bhikkhū
uccâvacāni kāyabandhanāni dhārenti: ~aṁ +, Vin II
136,7 (= bahurajjukaṁ, Sp 1211,20); 144,34*; Vṁ-vn
3056 (ubhayakoṭiyaṁ ekato abaddhā bahū rajjuyo,
tathā baddhā ~aṁ nāma hoti, Vin-vn-ṭ II 357,10).