karuṇā-paṭipakkha
, mfn., opposite to compassion;~o vihiṁsāvitakko, Ud-a 220,15; vihiṁsā (Ps II 79,6)
paresaṁ viheṭhanâkārena pavattassa ~assa pāpa-
dhammass' etam adhivacanaṁ, Ps-pṭ II 67,25 qu.
Mp-ṭ II 199,12 (ad Mp II 362,17); — °-lakkhaṇa, mfn.,
whose characteristic is opposition to compassion; sa (i.e.,
vihiṁsā) viheṭhanalakkhaṇā ~ā vā, Vibh-a 74,23.