k[ā/a]raṇ'-uttariya-lakkhaṇa
, mfn., characterised byoutdoing; — exeg.: svāyaṁ (scil. sārambho) lakkha-
ṇato ~o nāma vuccati, yena sammanāgato puggalo
taṁdiguṇaṁ taṁtiguṇaṁ karoti, Vibh-a 469,29; ka-
raṇassa uttaraṁ kiriyaṁ karaṇuttariyaṁ, taṁ lak-
khaṇaṁ etassā ti ~o, Mp-ṭ II 364,3 (ad Mp III 173,10);
— ~o sārambho vipaccanīkatāraso agāravapaccu-
paṭṭhāno, Ps I 107,2 (ad M I 16,1; Ps-pṭ I 200,22); ~o
(Ee kār°) sārambho, Ps IV 58,8; ~aṁ sārambhaṁ
vinetvā suṇātī ti, Spk I 264,18 (ad S I 179,17*); yaṁ
pan' etaṁ jāti-ādīhi seṭṭhassa bhayena sadissa ~e
(Ee kār°) sārambhe ādīnavadassanena khamanaṁ
n' esā adhivāsanakhanti nāmā ti, Ja V 142,9'; Nidd-a
I 63,29 = Paṭis-a 326,20; ~ato (Ee kār°) sārambhato
jātā ti sārambhajā, Sv-pṭ III 95,18. kāraṇ'-uttariya-lakkhaṇa