karaṇīyâkaraṇīya
, n. [kara° + akara°], what is tobe done and to be avoided; pubbekataṁ ... sārato pac-
cāgacchataṁ na hoti... idaṁ vā karaṇīyaṁ idaṁ vā
akaraṇīyan ti. iti ~e ... saccato thetato anupalab-
bhiyamāne A I 174,11 (= kattabbe ca akattabbe ca
bhūtato thirato apaññāyamāne alabbhamāne, Mp II
276,15 foll).