karaṇa-kiriyā
, f, the action of doing; amma ito ka-rohī ti vutte ṭhapesī ti attho ~āya kiriyāsāmaññavā-
cībhāvato, Sv-pṭ II 449,13; attano gatikaṁ karotī ti
~āya kattubhāvato, Sp-ṭ II 397,27 (ad Sp 659,9); pa-
ṭiññāte āpannabhāvâdike ~ā "āyatiṁ saṁvareyyāsī"
ti parivāsadānâdivasena ca pavattaṁ vācīkammaṁ
paṭiññātakaraṇaṁ Ps-pṭ III 245,5 (ad Ps IV 46,1).