kara-ja-rūpa-samaṅgi-kāla
, m., the time of being incontact with physical matter; tesaṁ ... purisānaṁ
ahinā verinā vā upaddutakālo viya bhikkhuno ā-
rammaṇavasena ~o, Vism 327,1 (= attano attabhā-
varūpena c' eva ārammaṇarūpena ca samannāgata-
kālo, Vism-mhṭ I 394,12).