kamma-saṁsattha
, mfn., associated with kamma;~ā cattāro khandhā kammappamukhena gayhanti,
As-mṭ 198,3; — °-sahāya-tā, f. [abstr.], companionship
(with kamma) in terms of being associated with kam-
ma; bhavagāmibhāvato ~āya kammabhāvato ca u-
papattibhavaṁ bhāventī ti bhavo ti, Vibh-mṭ 127,11
(ad Vibh-a 184,12).