kamma-pasuta
, mfn., busy with, preoccupied withwork; pakkhesu ~ehi janehi uposathaṁ kātuṁ sati-
karaṇatthāya diyyati, taṁ pakkhiyan nāma, Sp
1267,15 qu. Pālim 278,17; rattiyaṁ kammappasutā jā-
gariyam anuyuttā honti, Sp-ṭ II 345,19; araññavāsino
... dubbalamanussā ~ā, Ps II 237,19; sattā pi ~ā +,
Mp II 342,20; kalahakārako kalahapasuto kammakā-
rako ~o +, Nidd II 204,2; — ifc. sa-° (D I 135,24 foll).