kamma-paccaya-utu-samuṭṭhāna
, mfn., (bhvr.) ori-ginating in temperature conditioned by kamma; —
exeg.: ~aṁ nāma kammajatejodhātu ṭhānappattā u-
tusamuṭṭhānaṁ ojaṭṭhamakaṁ samuṭṭhāpeti, Vism
614,32; cf. Sv 110,22 (kammassa paccayā ti kamma-
paccayā. utu samuṭṭhānaṁ etissā ti utusamuṭṭhānā.
~ā ti vā pāṭho, Sv-pṭ I 202,24 foll); ~aṁ, As 342,20
(kammavipākānubhāvanassa kāraṇabhūtaṁ bāhira-
utusamuṭṭhānaṁ ~aṁ, As-mṭ 157,20,23); nesaṁ ~aṁ
... asurabhavanaṁ nibbatti, Ss 326,32.