kammaniya-bhāva
, m. [abstr.; cf. pass.], the beingadaptable; alaṁ paṭiyattaṁ ~āyā ti alaṁkammani-
yaṁ, Sp 631,26 qu. Kkh 52,13; uppajjati domanassan
ti na jjhānapariyādānakadomanassaṁ samāpattito
vuṭṭhitacittassa pana ~o kathito, Ps IV 26,14 (ad M II
235,14); — Ee, Ce at Th-a II 78,2 (°īya°), read with Be
kammaniyasabhāvo; — °ûpagamana, n., the act of
attaining adaptability; ~ena ca pabhijjanasabhāvan ti,
Vibh-mṭ 151,27.