kamma-ṭṭhāna-gahaṇ'-atthaṁ
, 2ind. [cf. kammaṭ-ṭhānatthāya, q.v.], to acquire a meditation subject; Bud-
dhassa ... kale dvikkhattuṁ sannipāto pure vassû-
panāyikāya ca ~ vutthavassānañ ca adhigataguṇâ-
rocanatthaṁ uparikammaṭṭhānagahaṇatthaṁ ca, Sp
197,30 (ad Vin III 10,27); Buddhakāle ... vassûpanā-
yikāya ~ vutthavassā ca gahitakammaṭṭhānânuyo-
gena nibbattitavisesârocanatthaṁ, Sv 581,17 (cf. Sv
1053,12 foll., q.v. s.v. 2kammaṭṭhāna); ~ agar amha,
Sv 1053,18.