kamma-ccheda
, m., discontinuation of work; Bārā-ṇasirājā ... manussānaṁ ~aṁ katvā ... manussā
cintesuṁ ayaṁ rājā amhākaṁ ~aṁ karoti, Ja I
149,27,29; III 270,20; kammaṁ karonte makasā khā-
danti, tappaccayā amhākaṁ ~o hoti, 246,23; sve nac-
cadassanaṁ gammissāmī ti, ajja vatthagandhamālâ-
dīni paṭiyādentass' eva sakaladivasam pi ~o hoti,
Sv 946,19; dvīhi kattabbakamme tatiyassa ~o bha-
veyya, Ps II 242,17; — °-vasa, m.; yasmā c' ettha na
bahunnaṁ ~ena pīḷāsaṁkhāto samārambho atthi
tasmā appasamārambhataraṁ, Sv 303,17 (Sv-nṭ II
316,11) ≠ Mp II 267,23.