kamm'-aṅga
, n., (t.t. Vin) a component of proceed-ings, i.e., a catchword or sentence used to memorize the
Pātimokkha rules (Kkh: ix § 4); cf. Kkh 46,22 foll.;
akāraṇe (Sp 119,19 so read) ti ādi anukkhipitvā va
upāyena saññāpetvā hitesitāya āpattito mocetuṁ
yuttaṭṭhāne kodhacittavasena viheṭhanatthāya kata-
bhāvaṁ sandhāya vuttaṁ, na pana ~assa abhāvaṁ
sandhāya, Vmv II 207,28.