kamma-kāraka-citta
, n. [cf. kammakārakaviññāṇa,q.v.], mind as performing spiritual work (e.g. āgama-
nīyavipassanā or bhāvanā); sabbacetaso samannā-
haritvā ti, sabbena tena ~ena samannāharitvā, Spk I
178,1 (~aṁ nāma otaraṇacittaṁ, Spk-pṭ I 211,4); tena
viññāṇena saṅkhāre sammasitvā esa paṅṅavā nāma
jāto, tad assa āgamanīyavipassanāviñṅāṇaṁ ~aṁ (so
read with Be; EeCe °viñṅāṇakammakāraka°); pucchā-
mī ti pucchati, Ps II 339,16 (~an ti bhāvanākammassa
pavattanakacittaṁ, Ps-pṭ II 259,23).