kamma
, n., (t.t.gr.) passive; cf. L. Renou, Termino-logie s.v. karman; attanopadāni bhāve ca ~ani. bhā-
ve ca ~ani ca kārake abhidheyye attanopadāni hon-
ti, Kacc 455 = Rūp 428 ≠ Sadd 825,21; ~e yo bhāve
ca, 824,3 ≠ Kacc 442; bhāve ~e ca bhūte kto hoti: āsi-
taṁ bhavatā, kato kaṭo bhavatā, Mogg-v V 56; bhā-
vīyate + ... ~uno kiriyāpadāni bhavanti, Sadd 6,20
foll.; — ifc. bhāva-° (Kacc 442, 558, 562).