kabba-racanā
, f., poetical composition; yathārahaṁsattānaṁ anusāsanaṭṭhena sāsanaṁ, na ~ā (BeCeSe
so; Ee kabbavacanā, v.l. pubbavacana), Ud-a 28,26 =
It-a I 34,14 (Ee sabbaracanā; Ce na pubbaracanā; Be
na ~ā); ayaṁ pana vyāse padamālānayo visesato
~āyaṁ kavīnaṁ upakārāya saṁvattati, Sadd 249,29;
kavīnaṁ ~āyaṁ alaṁkasaddo bhūsanavisesaṁ va-
dati, 434,19.