kappāsa-vaṭṭi
, f., a cotton wad; dvīhi aṅgulehi ~iṁgahetvā suttaṁ kantanti, Spk I 189,24 (ad S I 129,15);
agge paharitvā ~iṁ viya nāmento viyyāsavaṭṭiṁ vi-
ya ca ekato katvā alliyāpento paṭileṇenti nāma, Spk
II 224,20 (ad S II 265,4; = pahatakappāsapiṇḍaṁ,
Spk-pṭ II 188,15).