kata-saṅketa
, mfn., 1. having made an appointment;2. being agreed upon; — 1. ~ā vā hutvā akatasaṅketā
vā pi evaṁ esa mayi bajjhissatī ti, Ja V 436,20'; — 2.
mfn., ajja asukaṭṭhāne kīlissāmā ti ~āni (so read with
v.l.; Ee ~ānaṁ) nivāsaṭṭhāna-uyyānâdi, Nidd-a I
310,30; — ~-ṭṭhāna, n., the place that is agreed upon; aj-
ja asukaṭṭhāne kīḷissāmā ti ~aṁ nivāsaṭṭhāna-uyyā-
nâdi, Spk II 260,9.