kata-yogga
, mfn. [k° + yoggā; cf. sa. yogyā (mainlyused of bodily exercise)], trained, practiced, skilful; sey-
yathā pi nāma daḷhadhammo dhanuggaho ... ~o
katūpāsano lahukena asanena appakasiren' eva tiri-
yaṁ tālacchāyaṁ atipāteyya, S I 62,2 ≠ 99,10; chamā-
se subhojanarasaphuṭṭhassa kira ~assa mahāmallas-
sa ... yuddhabhūmiṁ gacchantassa antarā (so read;
Ee antarā-) mallapāsānaṁ dassesuṁ, Sv 486,24 (=
nibaddhapayogena kataparicayassa, Sv-pṭ II 108,16)
= Spk II 87,3.