kata-buddha-kicca
, mfn., having discharged the obli-gations of a Buddha; Dhammacakkappavattanaṁ hi
ādiṁ katvā yāva Subhaddaparibbājakavinayanā ...
~e nibbānadhātuyā parinibbute Bhagavati lokanā-
the, Sp 4,7 (= kataṁ pariniṭṭhāpitaṁ buddhakiccaṁ
yena, Sp-ṭ I 27,16; = niṭṭhitabuddhakicce bhagavati
lokanāthe ti sambandho, Vmv I 10,15) = Sv 2,19 =
Vv-a 165,7; 319,21.