kata-puñña-tā
, f. [abstr.; < katapuñña, q.v.], the factof having done (good) deeds; patirūpadesavāso ca pub-
be ca ~ā attasammāpaṇidhi ca, etam maṅgalam ut-
tamaṁ, Sn 260 = Khp V 3 (= upacitakusalatā, Pj I
132,9) ≠ D III 276,7 ≠ A II 32,7 (pubbe ca ~ā ti pubbe
upacitakusalatā, Mp III 64,3); dhīrā pasaṁsanti paṇ-
ḍitā -an ti, Ja II 414,29* = Khp VIII 16 (= katapuñña-
bhāvaṁ, Pj I 230,13); pubbe p' ahaṁ ~āya (so read
with v.l.; cf. 351,19) sukhaṁ labhāmi, Sv 351,1,19; yo-
niso manasikārena c' ettha attasammāpaṇidhiṁ
pubbe ca ~aṁ sādheti, Ud-a 16,8; — °-bala, n., the
force of having done (good) deeds; pubbe ca ~ena, Sv-pṭ
II 352,9 (ad Sv 741,6).