kata-pada
, n., a way (EV: place) that has been prepar-ed (for doing something; with inf. + acc); acchāya ati-
bharitāya amataghaṭikāyaṁ ... ~aṁ jhānāni oce-
tuṁ, Th 199 (= lokiyalokuttarajjhānāni upacetuṁ,
bhāvetuṁ ~aṁ katamaggavihitabhāvanāmaggaṁ
[Be kaṭa°] idaṁ mama sāsanaṁ, Th-a II 67,4,5).