kaṇṭha-suttaka
, n., a necklace; chabbaggiyābhikkhū vallikaṁ dhārenti ... ~aṁ dhārenti, Vin II
106,30 (~an ti yaṁ kiñci gīvûpagaṁ ābharaṇaṁ, Sp
1200,17); II 143,8* (in uddāna; Ee w.r. kaṇṇa-); sut-
târūḷhaṁ bhaṇḍaṁ vā ... ~aṁ vā ~aṁ vā ... theyya-
citto āmasati, āpatti dukkaṭassa, III 48,9.