ati-desa
, m. [sa. atideça], extended application(Gr.); aññadīya-dhammānaṁ aññattha-pāpanaṁ ~o,
Pay (see Rūp 120 ad Kacc 272; sixfold: vyapadeso
nimittañ ca taṁ-rūpaṁ taṁ-sabhāvatā | suttaṁ c'eva
tathākāriṁ atideso ti chabbidho). Cf. Trilocanadāsa
ad Kātantra II 2,60.