kaṇikāra-makula
, n., a kaṇikāra bud; tasmātaṁ aṇḍaṁ ~aṁ viya suvaṇṇavaṇṇaṁ hutvā pariṇa-
takāle attano dhammatāya bhijji, Ja IV 333,10; —
°-vaṇṇa-aṇḍa-kosa, mfn., (bhvr.) having an
eggshell of the colour of a kaṇikāra bud; Bodhisatto
morayoniyaṁ paṭisandhiṁ gahetvā aṇḍakāle pi ~o
hutvā aṇḍaṁ bhinditvā nikkhanto, Ja II 33,14.