kaṇikā
, f., the tree Premna spinosa, the wood ofwhich is used for making fire by friction; — lex.
lit.: aggimantho ~ā bhave, Abh 574 (aggi anena
manthyate aggimantho ... taṁ kaṭṭhehi
ghaṁsiyamāne aggi uṭṭhahati, Abh-ṭ 383,1); —
kaṇṇikārā ~ā ca asanā añjanī bahū dibbā gandhā
sampavanti sobhamānā mam' assamaṁ, Ap 16,3;
aṅkolā yūthikā c' eva sattalī bimbijālikā ~ā
kaṇṇikārā ca pupphanti mama assame, Ap 368,6.