kathin'-attharaka
, m.(fn.) [kaṭhina + atthāra-ka], (the person) spreading the kaṭhina cloth, i.e.,
performing the kaṭhina ceremony; ~enâpi dham-
mena samena uppannaṁ kaṭhinaṁ attharitabbaṁ,
Sp 1108,3; kālavipannaṁ nāma ajja dāyakehi dinnaṁ
sve saṅgho ~assa deti, 1370,23.