kaṭṭhissa/kaṭṭissa
, n., a kind of silken cover-let brocaded with gold thread and embroidered with
gems; — lex. lit.: ~aṁ koseyyaṁ ratanapatisib-
bitam attharaṇaṁ kamā kosiyakaṭṭhissamayaṁ ko-
siyasuttena pakataṁ ca, Abh 315; — exeg.: -an ti ra-
tanapatisibbitaṁ koseyyakaṭṭhissamayaṁ pacattha-
raṇaṁ, Sv 87,9 (ad D I 7,9); koseyyakaṭṭhissamayan
[Be -kaṭṭi-] ti koseyyakasaṭamayaṁ, Sv-pṭ I 164,30;
koseyyakaṭṭissamayan ti kosiyasuttānaṁ antarā
suvaṇṇamayasuttāni pavesetvā vītaṁ; suvaṇṇa-
suttaṁ kira ~aṁ (-ṭṭ-), kasaṭan ti ca vuccati, Vmv II
184,16; Vin-vn 2660; — tena kho pana samayena
chabbaggiyā bhikkhū uccāsayanamahāsayanāni
dhārenti seyyathîdaṁ ... ~aṁ, koseyyaṁ +, Vin I
192,8 (Sp 1086,13); II 163,23; D I 7,9 = 65,35 ≠ A I 181,22
(Mp II 293,9 = Sv 87,9, q.v. supra); tūlikāvikatikāyo ~ā
cittikā bahū varapotthake kambale ca labhāmi vi-
vidhe ahaṁ, Ap 314,11; — ifc. koseyya-° (~-maya,
Sv 87,9 [v. supra]). kaṭṭhissa