Kaṭṭha-vāhana
, m.; Npr.; a king; v. PPN s.v. 2.Kaṭṭhavāhana; — °-rāja(n), m., the king called Kaṭ-
ṭhavāhana; so pitu accayena ~ā nāma hutvā dham-
mena rajjaṁ kāretvā yathākammaṁ gato ... ~ā aham
eva ahosṁ ti, Ja I 136,3; Dhp-a I 349,11 ≠ Ja IV 148,7;