kaṭṭha-maya
, mfn., consisting of, made ofhardwood; — gramm. lit.: tappakativacanatthe
mayappaccayo hoti. suvaṇṇena pakataṁ: suvaṇṇa-
mayaṁ, evaṁ: rūpiyamayaṁ ... iṭṭhikamayaṁ,
~aṁ, Kacc-v ad Kacc 374; — sabbā nadī vaṁkagatā,
sabbe ~ā vanā, Ja I 289,29* = V 435,16* (cf. MSS 23 1986:
21); anujānāmi bhikkhave aṭṭhimayaṁ dantamayaṁ
... ~aṁ +, Vin I 203,26 = II 115,32 = 135,9; IV 261,25;
yathā ayomayena vā sallena viddho ... ~ena vā sal-
lena viddho, Nidd I 5,17; yathā khuddakaṁ ~aṁ
kullaṁ āharitvā mahā samuddaṁ taritukāmo ...
macchakacchapabhakkho bhaveyya, It-a II 66,37.[[side 48]]