kaṭuviya
, n. and mfn., 1. (n.) defilement, corrup-tion; 2. (mfn.) defiled, corrupted; with √kṛ: to defile
oneself (with acc.); — 1. kin nu kho bhante ~aṁ ...
abhijjhā kho bhikkhu ~aṁ, A I 280,26,28; — 2. bhik-
khu bhikkhu mā kho tvaṁ attānaṁ -am akāsi, A I
280,5,19 (~an ti ucchiṭṭhaṁ [so read; cf. CPD s.v.], Mp
II 378,11); — °-kata, mfn., defiled; taṁ vata bhik-
khu ~aṁ attānaṁ āmagandhe avassutaṁ makkhikā
nânupatissanti nânvassavissantī ti n' etaṁ thānaṁ
vijjatī ti, A I 280,6,20; ~o bhikkhu āmagandhe avas-
suto ārakā hoti nibbānā, 281,3* (~o ti ucchiṭṭhakato
[so read], Mp II 378,19).