kaṭi-ppamāṇa
, mfn. [cf. kaṭimatta, q.v.],waist-high; rājanivesanassa pacchimavatthuñ ca pu-
rimavatthuṅ ca ~aṁ pūrento, Ja VI 593,12 = Cp-a 101,2;
upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṁ-
sucuṇṇena ~ena pi purisappamāṇena pi ussito ti
vammiko, Ps II 128,32; keci pana ~ato heṭṭhā samūho
kaṅkalo nāma, tato upari yāva tālappamāṇaṁ puṅjo,
tato upari rāsī ti vadanti, It-a I 84,3 (ad It 17,8: aṭṭhi-
kaṅkala).