kaṭāhaka
, n. [ts.], a pot or pan; v. kaṭāha; gayha-mānā mahābodhisākhāsokena dakkhiṇā chijjitvāna
sayaṁ yeva patiṭṭhātu ~e, Mhv XVII 47; Rucānandā
imaṁ vākyaṁ yācamānā ... dakkhiṇasākhā
patiṭṭhāsi ~e, Dīp XVII 55; — ifc. suvaṇṇa-° (Dīp
XVI 55; Mhv XVIII 38); hema-° (Mhv XV 114, 149;
XVIII 41).