kaṭas[ī/i]
, f. [ts.; v. BHSD s.v.; prakr. kaḍasī], ceme-tary; kaṭasiṁ + √vaḍḍh: to fill up the cemetary; used
figuratively of saṁsāra; taṇhā and avijjā; v. infra s.v.
kaṭasisaṅkhāta); according to certain indigenous
scholars ~ is another word (adhivacana) for the five
skandhas (v. infra sub exeg.); syn.s susāna; āḷāhana;
— exeg.: keci pana ~ī ti pañcannaṁ khandānaṁ
adhivacanan ti vadanti, Ud-a 352,10; — ye ... puthuj-
janā vaḍḍhenti ~iṁ, Th 456 (Th-a II 192,26) ≠ 575; sara
~iṁ vaḍḍhente, Thī 502 (aparāparaṁ uppattiyā pu-
nappunaṁ ~iṁ susānaṁ āḷāhanam eva vaḍḍhante
satte anussara, Thī-a 291,13); andhakārena onaddhā ...
vaḍḍhenti ~iṁ ghoraṁ ādiyanti punabbhavan ti,
Vin II 296,21* (punappunaṁ kaḷevaranikkhipamāna-
bhūmiṁ vaḍḍhenti, Sp 1298,4) = A II 54,12 (atta-
bhāvaṁ, Mp III 92,18); bhutvāna bheke khalamū-
sikāyo ~īsu khittāni ca koṇapāni, D III 26,3*; evaṁ
dīgharattaṁ vo ... ~i vaḍḍhitā, S II 178,23 = 179,17
(susānaṁ, paṭhavī yeva vā sa hi punappunaṁ ma-
rantehi sarīranikkhepena vaḍḍhitā, Spk II 156,23) =
Nidd II 273,34; ~iyo diṭṭhī vaḍḍhenti, Ud 72,1 (Ud-a
351,30). kaṭasī