Truncation sign : * (asterisk) - e.g. kamm*

Type the letters without dots and accents - e.g. to search 'kalyāṇa' type kalyana. Read more …


eva

, ind. [ts.], particle of emphasis, affirmation,
restriction
(avadhārane, Pj I 166,25; II 503,12; Abh 1152);
Sadd 902,22-28; 896,1; (cf. yeva, ñeva [after -ṁ and -ñ],
va, byā and vyā); — 1. so (= evaṁ in eva-rūpa, q. v.),
just so, indeed, quite, only; 2. = iva, q. v.; 3. a mere
expletive, with other particles, without any real meaning;
4. with
kocid etc. it has an extreme indefinitizing force (v.
BHSD, s.v. eva); — 1. evam ~ kho bhante Purāṇo
Kassapo ... akiriyaṁ vyākāsi, D I 53,6; vivicc' ~ kāmehi,
73,23 qu. Sadd 912,30; tumh' ~ etaṁ dukkataṁ, D I
222,7; tatth' ~ ... viharāmi, II 116,20; idān'~ ...
āmantesiṁ, 118,6; sannipatitā honti ten' ~ karaṇīyena,
159,2; sayam ~ Bhagavato citako pajjali, 164,2; khippam
~ ājānissati, Vin I 7,17; mayh' ~' ete kammantā
susaṁvihitā, M I 125,14; idam ~ saccaṁ ("only this is
true"
), mogham aññaṁ, 484,7; pubbe va me ... sambodhā
... bodhisattass' ~ sato ("being only a bodhisatta") etad
ahosi, A I 258,24 qu. Sadd 896,1-2 (in sense of ava-
ṭṭhāna); tumh' ~ hotu assaratho, Thī 326; ajj' ~ ("this
very day"
) mayā mahābhinikkhamanaṁ nikkhamituṁ
vaṭṭati, Ja I 61,31; tath' ~ karoti, 278,26; samudda-devatā
aham ~ , II 113,9; ekam ~ ("only one") vaddhaṁ
ṭhapetvā, 154,8; goṇamūlakakahāpaṇā ca tuyh' ~ hontu,
305,23; tumh' ~ pāde saraṇaṁ gatâsmi, IV 385,17*; es' ~
nayo, As 218,19; ekappahāren' ~ tīsu dīpesu paññāyanti,
Ps IV 177,24; añjasā vā ujukam ~ , Sv 400,9; api ca ovādo
ti vā anusāsanī ti vā atthato ekam ~ , Spk II 250,7; tath'
~ vatvā, Dhp-a I 234,20; — ~ is sometimes preceded by a
consonant, which may be a relic of historical sandhi, but
occasionally arises by analogy:
(i) -g: so ce adhammaṁ
carati, pag ~ itarā janā, A II 75,36* = Ja III 111,20*;
ariyehi puthag ~âyaṁ jano, Rūp Ce 106,2; — (ii) -d:
sammad ~ rājānaṁ paṭigaṇheyya, Vin I 16,5; sakid ~
pañcakaṭṭhasatāni phāliyiṁsu, 31,11 foll.; bahud ~ rattiṁ,
196,30; punad ~ hotu dāso, D I 60,32; yad ~ tumhākaṁ
sāmaṁ ñātaṁ, M I 265,27; aññad ~ kāyadaṇḍaṁ, 372,18
foll.; yad ~ me sāmaṁ ñātaṁ ... tad ~âhaṁ vadāmi, III
186,32; mahāmegho pāvassi tāvad -, Sn 30; ahud ~
bhayaṁ, Mil 22,27 foll. yaṁ yad ~ nissāya tiṭṭhati, Ps I
212,33; yāvad ~ dvayatānaṁ dhammānaṁ yathā-
bhūtaṁ ñāṇāya, Pj II 503,11; bahud ~ divasaṁ caritvā, Ja
I 170,20; — (iii) -m: sâhaṁ gantvā punam ~ mānusaṁ
kāhāmi puññāni, Pv 334; — (iv) -r: chinno pi rukkho
punar ~ rūhati, Dhp 338; Pv 244; sabbhir ~ samāsetha, S
I 17,3 foll.; tassa vāca-vatthur ~' assa, IV 15,19; — (v) -ḷ:
saḷ ~ āyatanāni, S II 24,3; — 2. alāpūn' ~ , Dhp 149;
vyaggheh' ~ surakkhitaṁ, Ja VI 125,34*; dhajaggān' ~
dissare, 529,33*; Rohiṇī h' ~ tambakkhī, 576,6*; cf.
akāmaṁ parikaḍḍhanti ulūkaṁ ñeva vāyasā, 508,14*; —
3. app ~ nāma ... passeyyāsi, Vin I 16,25; na tv ~ ca kho
arahā yathā ahaṁ, 31,14; app ~ nāma ... assu, II 85,5; itv
~ coro asiṁ ... anvakārī, M II 100,5 ≠ Th 869; Isigili tv
~ samaññā udapādi, M III 68,30; vilapi tv ~ so dijo, Ja III
302,2; viññūnaṁ ayaṁ tasmā Samantapāsādikā tv ~, Sp
284,21; — 4. app ~ nāma kocid ~ puriso idh' āgaccheyya,
Pv-a 153,5 ("someone or other might come"); tam enaṁ
passeyya kocid ~ puriso, Mil 110,22; kañcid ~ pahiṇ-
issati, Dhp-a I 14,2; — °-kāra, m., the word "eva"; Pj II
76,2 = Ap-a 161,7; ~'-attha-sahita-ttā, Sv-pṭ I 48,20
(" the state of being connected in meaning with the word
"eva"); — °-kāri(n), mfn., acting thus; cf. evaṁ-kari(n);
vācaṁ anumodantā ~ī (f. pl.) ahumha no, Ap 595,14 (Ee
so; Be
evaṁkārī); — °-dassi(n), mfn., seeing thus,
having such
(in-)sight; taṁ ~iṁ vivaṭaṁ carantaṁ kena
... vikappayeyya, Sn 793 (tam eva suddhadassiṁ ...
athavā suddhadassanaṁ, Nidd I 96,17-19); — °-rūpa,
mf (~ā and ~ī) n. [= BHS; sa. evaṁrūpa; cf. evaṁrūpa],
such, of such a kind, of such an appearance; ~o
iddhânubhāvo hoti, Vin I 240,6 foll. = Ud 30,1; tassa ~o
attabhāvapaṭilābho, II 186,5 = M III 53,2 foll. = A III
122,25; ~o ... uḷāro satthā, ~aṁ uḷāraṁ dhammakkhānaṁ,
~ā uḷārā visesâdhigamā, D II 218,14 foll.; ~o ahosiṁ +
atītaṁ + addhānaṁ, M III 188,1,9,16,22 (Ee so; Ps V 3,7
evaṁ-rūpo); yo ~o assa, Sn 279; ~o bhikkhave dhamma-
kathiko, ~āyaṁ parisāyaṁ dhammakathiko t' eva
saṅkhaṁ gacchati, A II 138,18 foll. = Pp 42,20 foll.; ~o
vācāpalāpo, Nidd I 230,24; santi te ~ā ābādhā, Vin I
95,15; ~ā ca ~ā ca ("of such and such a kind") sā bhaginī,
IV 216,35 = 217,17; ~ā vicarāmi naggā, Pv 98; na ca me
~ī dhammī kathā sutapubbā, M III 261,21 = Ss 107,5; na
hi tesaṁ ~āni pādamukhakaṇṇasotāni honti, Ja VI 8,25;
rājā ~aṁ mahāyaññaṁ yajati, D I 139,15; sace te rājā ~aṁ
puttaṁ māretuṁ āṇāpesi, Ja VI 13,3'; ayaṁ kumāro ~aṁ
rajjasiriṁ kuṇapaṁ viya chaḍḍetvā ... araññe paviṭṭho,
18,3'; sarat' āyasmā ~iṁ āpattiṁ āpajjitā (read -tvā, with
v. l. ?), Vin II 82,16; sarasi tvaṁ Dabba ~aṁ kattā, 125,4
= III 162,29 (Sp 581,7); sarasi tvam ~iṁ vācaṁ bhāsitaṁ,
III 44,9 (Sp 295,14); ~aṁ pāpakaṁ diṭṭhigataṁ
uppannaṁ, Vin II 26,16 = D I 224,10 = M I 130,9 foll. =
S I 142,11; kin nu āvuso kappati ~aṁ kātuṁ, Vin III
110,18; ~e asse mā gaṇhathā ti, Ja VI 22,17; ~ena javena
samannāgato, S I 62,9; bhikkhunā nāma ~ena
bhavitabbaṁ, Ps I 265,1; ~āya iddhiyā samannāgatassa,
A I 145,25 (Mp II 241,14 foll.); Sv-pṭ I 354,11; ~iyā
kathāya na nikāmalābhī hoti, A III 117,12 ≠ IV 352,12
≠ V 67,27 ≠ Ud 36,17; ~esu paccantimesu janapadesu,
Vin I 197,30; uddeso nāma yena te ~-parikkhārā ti
uddisanti, apadesaṁ labhantī ti attho, Sp 1065,26;
sampatantū ti ~-sarā itarītaraṁ sampatantu
samāgacchantu, Ja VI 449,21'; — °âcāra, mfn., of such
conduct;
bhikkhuniyo ~ā evaṁsaddā evaṁsilokā, Vin IV
240,25.