upa-saṁ-vyāna
, n. [ts. 'undergarment'], upperor outer garment; Abh 292; — uttarīyaṁ ti ~aṁ, Pv-a
49,1 (Be 1958 upasambyānaṁ; Ee uparivasanaṁ
uparihāraṁ); antarā uttarīyaṁ uttarāsaṅgo ~aṁ ti
pariyāyasaddā, Vv-a 166,28 (Be 1958 upasambyā-
naṁ; Ee upasavyānaṁ).