upa-vadita
, mfn. (pp. of upavadati), blamed;Satthārā pi ~o, M I 440,27; vambhito ghaṭṭito gara-
hito ~o (Ee upavādito) pharusena kakkhaḷena paṭi-
bhaṇantaṁ na-ppaṭibhaṇeyya, Nidd I 498,8; parassa
ca vācāya vacanena ninditakāraṇā garahitakāraṇā
°-kāranā paro bālo hoti, 299,2 (= upavādahetunā,
ct.).