aṭṭhapanā
, f. (from ā + √sthā, cf. sa. āsthāpana;sometimes also written āṭhapanā), arranging; Vibh
352,23 (+ ṭhapanā, saṇṭhapanā, etc.; = ādi-ṭhapanā,
ādarena vā thapanā, Vibh-a; quoted Vism 23,1; cf.
kuhanā) ≠ Nidd I 226,6; — Vibh 357,12 - Pp 18,21
(= paṭhamuppannassa anantaraṭṭhapanā, mariyā-
daṭṭhapanā vā; cf. upanāha).