upajjhā
, f. abstr. (prob. abstracted from upa-jjhāya, formation like abhijjhā, cf. Sadd 849,20,21),
preceptor ship, acting as upajjhāya q. v.; Abh 410;
Sadd 350,5; 849,19: vajjâvajjassa upanijjhāyanaṁ
~ā, upajjhāyassa bhāvo, yaṁ sandhāya vuttaṁ
(Vin I 94,6:) ~am gāhāpetabbo ("he shall be caused
to ask for acceptance of preceptorship") ti; partly
quoted from Sp 1033,22: vajjâvajjaṁ upanijjhāyatī
ti ~ā, taṁ ~aṁ "upajjhāyo me bhante hohī (Ee
wrong hotī)" ti evaṁ vadāpetvā gāhāpetabbo; Vin I
94,6 ≠ II 272,9 (fem. °tabbā); taṁ yeva ~aṁ, tarn
eva upasampadaṁ, tāni vassāni . . . , III 35,14 = 20;
mama santike ~aṁ gaṇhantassa, Sp 724,17; therass'
eva santike ~aṁ gāhāpetvā, 636,23; — Spk I 118,17.