uddhumātaka-saññā
, f., the consciousness,idea, notion of a bloated corpse; bhikkhu uppannaṁ
bhaddakaṁ samādhi-nimittaṁ anurakkhati: aṭṭhika-
saññaṁ . . . ~aṁ, D III 226,31 = A II 17,4 ≠ Mil
332,20; ~aṁ bhāveti, A I 42,8; dasa-y-imā saññā
bhāvitā bahulīkatā mahapphalā honti: . . . ~ā,
V 106,7 ≠ 310,5 ≠ S V 131,19; uddhumātaka-
nimitte appanā-vasena uppannā saññā ~ā, As 198,14;
uddhumātaka-paṭibhāgàrammaṇaṁ jhānaṁ ~ā, Vmv
Be I 129,14; — °-sahagata, mfn., accompanied by the
u.; pathamaṁ jhānaṁ upasampajja viharati, ~aṁ,
Dhs 55,10 (As 198,15).