issariyâdhipacca
, n. or mfn. (1issariya +ādhipacca), (consisting of) sovereignly and) authority
(or: dominance); mostly used in the expression ~aṁ
rajjam kāreti "to exercise absolute power"; M II 130,32;
S I 217,15; V 342,7; A I 62,6 (= cakkavattirajjaṁ
sandhāy' evaṁ āha, Mp II 122,3); 212,36 (= issa-
ra-bhāvena ca adhipati-bhāvena ca, na kuḍḍa-rāja-
bhāvena issariyaṁ eva vā ādhipaccaṁ, Mp II 328,3;
so CeEe; Be 1958 issarabhāvena vā issariyam eva
vā ādhipaccaṁ); rājā cakkavatti catunnaṁ dīpānaṁ
~aṁ rajjaṁ kāretvā, Ud-a 108,31.