iti-sacca-parāmāsa
, m., keeping to a dogma inthe sense of distorting or perverting the truth; ~o diṭṭhi-
ṭṭhănā samussayā, A II 42,2* (iti saccaṁ iti saccan ti
gahaṇa-parāmāso ca diṭṭhi-saṁkhātā yeva diṭṭhi-
ṭṭhānā ca ye samussitattā uggantvā ṭhitattā samus-
sayā ti vuccanti, te sabbe pi, Mp III 81,17) = It
48,22* (iti evaṁ saccan ti parāmāso ~o, idam eva
saccaṁ, mogham aññan ti diṭṭhiyā pavatti-ākāraṁ
dasseti, It-a II 18,11 foll. = Mp-ṭ Be 1910 II 73,5
foll.).