Truncation sign : * (asterisk) - e.g. kamm*

Type the letters without dots and accents - e.g. to search 'kalyāṇa' type kalyana. Read more …


1

ārabbha

, abs. and ind. [sa. ārabhya], ttt.
'having begun, beginning with, from'; Kacc-v 602;
Rūp 629, p. 261,10; Sadd 409,12; 857,19; 1. the
original function as an abs., in the sense of 'having
made or produced', is retained in the foll. metrical
references:
na yidaṁ sithilam ~ na yidam appena
thāmasā nibbānaṁ adhigantabbaṁ, S II 278,18*
(sithila-viriyaṁ pavattetvā, Spk II 236,11) = Th
1165 (sithilaṁ katvā, viriyaṁ akatvā, Th-a III
169,4-8); upekkham ~ samāhitatto takkāsayaṁ kuk-
kucciy' ûpacchinde, Sn 972 (catujjhānûpekhaṁ up-
pādetvā samāhitatto, Pj II 574,5); 2. it is used
continually as a prep., in the sense of 'taking, con-
cerning, referring, with reference to; about, for'
(see
Hendriksen, Syntax p. 137); e.g. (a) with acc:
pubbantaṁ ~ anekavihitāni adhivuttipadāni abhi-
vadanti aṭṭhādasahi vatthūhi, D I 12,30 (= āgamma
paṭicca, Sv 103,25); na tāva bhagavā parinibbāyissati
na yāva bhagavā bhikkhusaṅghaṁ ~ kiñcid eva
udāharati, D II 99,27 - S V 153,15; atītaṁ kho
addhānaṁ ~ samaṇo Gotamo atīrakaṁ ñāṇadas-
sanaṁ paññāpeti, D III 134,3 foll. ≠ 217,3 foll. ≠
220,10 foll. ≠ S IV 327,13 foll. ≠ Nidd I 212,29 foll.;
II 80,12 foll. ≠ Vibh 367,22 foll. ≠ Kv 411,6 foll.;
yaṁ bhikkhu diva kammante ~ rattiṁ anuvitakketi
anuvicarati, ayaṁ rattiṁ dhūmāyanā, M I 144,5;
mam ev' ~ samaṇo Gotamo dhammaṁ desesi, ib.
249,25 (= sandhāya, Ps II 292,5); bhagavā te kula-
putte ~ bhikkhū āmantesi, ib. 463,2,6; anejo santim
~ cakkhumā parinibbuto, S I 159,4* (anupādisesaṁ
nibbānaṁ paṭicca sandhāya, Spk I 224,30) = Th 905
(nibbānaṁ ārammaṇaṁ katvā, Th-a III 71,8); yaṁ
cattāro sammappadhāne ~ viriyam paṭilabhati, idaṁ
vuccati viriyindriyaṁ, S V 199,26 ≠ 200,2 (sam-
mappadhāne paṭicca, sammappadhāne bhāvento ti
attho, Spk III 234,19); atīte chandarāgaṭṭhānīye
dhamme ~ chando jāyati etc., A I 264,4 foll. ( =
āgamma sandhāya paṭicca, Mp II 368,6 ≠ IV 73,13
ad A IV 160,8); cf. Dhs § 1041 foll.; na senāsanaṁ ~
cīvaraṁ pānabhojanaṁ vighāto hoti cittassa, It
103,9* (vihārâdiṁ mañcapīṭhâdiñ ca senāsanaṁ
nissāya, It-a II 148,6-10); many other canonical exx.,
see
PTC I 335; bodhisattassa maggam ~ satisam-
moso ahosi, Mil 289,4; yaṁ atthaṁ ~ idaṁ suttaṁ
bhāsitaṁ, so attho niyutto, Peṭ 167,14; kam ~ ayaṁ
kathā samuṭṭhitā, Ja I 95,7; bhikkhuṁ ~ kathesi, ib.
110,31 etc.; jhānasukhaṁ ~ imaṁ udānaṁ udāneti,
ib. 141,21; vihāram eva ~ catupaṇṇāsakoṭidhanaṁ
buddhasāsane vikiritvā, ib. 226,23; bodhisatto
pitaraṁ ~ paṭhamaṁ gātham āha, Ja II 16,13;
attano va attānaṁ ~ dhammaṁ desento, Dhp-a I
212,19; buddhaṁ ~ uppannā anussati buddhânussati,
Vism 197,8 foll. - Paṭis-a 230,24 foll.; 311,6 foll. =
Mp II 20,5 foll.; cittacetasikā dhammā rūpâdi-āram-
maṇaṁ ārabbh' eva uppajjanti, Vism 533,34; pubban-
taṁ (aparantaṁ, paccuppannaṁ) ~, ib. 599,13,18,23
(= uddissa, Vism-mhṭ Se III 430,13); cf. As 393,1,4
ad Dhs § 1319, 1320; vīmaṁsanatthāya āsanna-amba-
rukkhaṁ ~ pañhaṁ pucchi, Sp 77,9; nibbānaṁ
yasmā taṁ āgamma ~ (Se adds sandhāya) paṭicca
rāgo virajjati na hoti, tasmā rāgavirāgo ti vuccati,
ib. 217,31; adhikiccaṁ ~ paṭicca sandhāya, ib. 593,31;
na sabbaṁ sukhaṁ vedanaṁ ~ uppajjati, Ps II
368,16; ñāṇabalaṁ ~ sandhāya paṭicca, Mp II 98,14
ad A I 52,19 'āgamma'; cf. Spk I 159,17 ad S I 88,21
'āgamma'; nibbānaṁ hi āgamma ~ paṭicca chanda-
rāgo vinayaṁ gacchati, Mp II 365,26; sīlam + ~ kathā,
Mp III 275,28 foll.; satthu guṇe ~ cittaṁ pasādetvā,
Th-a I 179,1; pasannamānaso desanāñāṇaṁ ~ tho-
manaṁ akāsi, ib. 183,5; Buddhañāṇaṁ ~ uḷāro pa-
sādo uppajji, ib. 191,29; dhamme (rūpâdīn' eva) ~
pavattanti, As 411,6,9,13; taṁ taṁ lakkhaṇaṁ ~ nid-
dhāretvā salakkhaṇaṁ, Nāmar-p 1451; yaṁ kiñci
paricita-pubbaṁ parittâlambaṇaṁ ~ upekkhā-saha-
gatasantīraṇaṁ uppajjati, Abhidh-s 19,2; (b) with
gen.:
taṁ na sabbesaṁ, jinaputtānaṁ yeva ~ bhaṇi-
taṁ, Mil 177,26; kumāro mātāpitunnaṁ ~ paride-
vanto āha, Ja VI 550,6; (c) with vasena (by way of):
tatrâyaṁ khandhavasena ~ vidhānayojanā, Vism
609,32; 3. in some passages it is commented in the
sense of 'having made the starting-point or point of
support', whereby the roots
rambh and lamb seem to be
exchanged;
As 106,10; 358,11; Tikap-a 270,32; Th-a
II 171,8; Pv-a 17,21 (ārammaṇaṁ katvā); As 393,1,5
(ārammaṇaṁ karitvā); Vism-mhṭ Se I 317,2 (ālam-
bitvā); cf. Sp 670,6 — apadissa (Ee avadissa) ad Vin
III 216,20; — ifc. an-° (Vism-mhṭ S* III 283,2).